पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. ४७८ मनुस्मृतिः। [ अध्यायः १२ मांसमिति ॥ मांसं हत्वा गृध्रो भवति । वपां हृत्वा मद्गुनामा जलचरो भवति । तैलं हृत्वा तैलपायिकाख्यः पक्षी, लवणं हृत्वा चीराख्य उच्चैःस्वरः कीटः, दधि हृत्वा बलाकास्यः पक्षी जायते ॥६३॥ कोशेयं तित्तिरिहत्वा क्षौमं हृत्वा तु द१रः । कार्यासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥ ६४॥ कौशेयमिति ॥ कीटकोशनिर्मितं वस्त्रं हृत्वा तित्तिरिर्नामा पक्षी भवति । क्षौमकृतं वस्त्रं हृत्वा मण्डूकः, कार्पासमयं पटं हृत्वा क्रौञ्चाख्यः प्राणी, गां हृत्वा गोधा, गुडं हृत्वा वाग्गुदनामा शकुनिर्भवति ॥ ६४ ॥ छुच्छन्दरिः शुभान्गन्धानपत्रशाकं तु बर्हिणः । श्वावित्कृतान्नं विविधमकृतानं तु शल्यकः ॥ ६५ ॥ छुच्छन्दरिरिति ॥ सुगन्धिव्याणि कस्तूर्यादीनि हृत्वाछुच्छन्दरिर्भवति । वास्तु- कादिपत्रशाकं हृत्वा मयूरः, सिद्धान्नमोदनसक्त्वादि नानाप्रकारकं हृत्वा श्वात्रि- धाख्यः प्राणी, अकृतानं तु व्रीहियवादिकं हृत्वा शल्यकसंज्ञो जायते ॥ ६५ ॥ बकोभ वति हृत्वाग्निं गृहकारी घुपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः ॥६६ ॥ बक इति ॥ अग्निं हृत्वा बकाख्यः पक्षी जायते । गृहोपयोगि शूर्पमुसलादि हृत्वा भित्त्यादिषु मृत्तिकादिगृहकारी सपक्षः कीटो भवति । कुसुम्भादिरक्तानि वासांसि हृत्वां चकोराख्यः पक्षी जायते ॥ ६६ ॥ वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः। स्त्रीमृक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः॥६७ ॥ वृक इति ॥ मृगं हस्तिनं वा हृत्वा वृकाख्यो हिंस्रः पशुर्भवति । घोटकं हृत्वा च्याम्रो भवति । फलमूलं हृत्वा मर्कटो भवति । स्त्रियं हृत्वा भल्लूको भवति । पाना- र्थमुदकं हृत्वा चातकाख्यः पक्षी । यानानि शकटादीनि हृत्वा उष्ट्रो भवति । पशूनुत्तेतरान् हृत्वा छागो भवति ॥ ६७ ॥ यद्वा तद्वा परद्रव्यमपहृत्य बलानरः। अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः॥ ६८ ॥ यद्वेति ॥ यत्किंचिदसारमपि परद्रव्यमिच्छातो मानुषोऽपहृत्य पुरोडाशादिकं तु हविरहुतं भुक्त्वा निश्चितं तिर्यक्त्वं प्रासोति ॥ ६८ ॥ स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषमवाप्नुयुः। एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः॥ ६९ ॥