पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ११] मन्वर्थमुक्तावलीसंवलिता। ४४१ खट्वाङ्गीति ॥खट्वाङ्गमद्वस्त्रखण्डाच्छन्नोच्छिन्नकेशनखलोमश्मश्रुधारी संयतमना निर्जने वने वर्षमेकं प्राजापत्यव्रतं चरेत् । एवंच वक्ष्यमाणप्रायश्चित्तलघुत्वा- स्वभार्यादिभ्रमेणाज्ञानविषयं बोद्धव्यम् ॥ १०५ ॥ चान्द्रायणं वा त्रीन्मासानभ्यस्येनियतेन्द्रियः। हविष्येण यवाग्वा वा गुरुतल्पापनुत्तये ॥ १०६ ॥ चान्द्रायणमित्यादि ॥ यद्वा गुरुभार्यापापनिर्हरणाय संयतेन्द्रियः फलमूलादिना हविष्येण नीवारादिकृतयवाग्वा वा त्रीन्मासांश्चान्द्रायणान्याचरेत् । एतच्च पूर्वोक्ता- दपि लघुत्वादसाध्वीमसवर्णों वा गुरुभायाँ गच्छतो द्रष्टव्यम् ॥ १०६ ॥ एतैर्ऋतैरपोहेयुर्महापातकिनो मलम् । उपपातकिनस्त्वेवमेभिर्नानाविधैव्रतः॥१०७॥ एतैरित्यादि ॥ एभिरुक्तवतैर्ब्रह्महत्यादिमहापातककारिणः पापं निह रेयुः । गो- वधाद्युपपातककारिणः पुनर्वक्ष्यमाणप्रकारेणानेकरूपव्रतैः पापानि निह रेयुः॥१०७ उपपातकसंयुक्तो गोनो मासं यवान्पिवेत् । कृतवापो बसेगोष्ठे चर्मणा तेन संवृतः॥१०८ ॥ चतुर्थकालमश्नीयादक्षारलवणं मितम् । गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः॥ १०९॥ दिवानुगच्छेद्गास्तास्तु तिष्ठन्नूर्वं रजः पिबेत् । शुश्रूषित्वा नमस्कृत्य रात्रौ वीरासनं वसेत् ॥ ११ ॥ तिष्ठन्तीष्वनुतिष्ठेत्तु ब्रजन्तीष्वप्यनुब्रजेत् । आसीनासु तथासीनो नियतो वीतमत्सरः॥१११॥ आतुरामभिशस्तां वा चौरव्याघ्रादिभिर्भयैः । पतितां पङ्कलग्नां वा सर्वोपायैर्विमोचयेत् ॥ ११२ ॥ उष्णे वर्पति शीते वा मारुते वाति वा भृशम् । न कुर्वीतात्मनस्त्राणं गोरकृत्वा तु शक्तितः॥ ११३ ॥ आत्मनो यदि वान्येषां गृहे क्षेत्रेऽथवा खले । भक्षयन्ती न कथयत्पिबन्तं चैव वत्सकम् ॥ ११४ ॥ अनेन विधिना यस्तु गोनो गामनुगच्छति । स गोहत्याकृतं पापं त्रिभिर्मासळपोहति ॥ ११५ ॥ उपपातकेति ॥ 'अनेन विधिना यस्तु' इति यावत्कुलकम् । उपपातकयुक्तो गोधाती शिथिलयवागूरूपेण प्रथममासं यवान्पिबेत् । सशिखं मुण्डितशिरा