पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० मनुस्मृतिः। [ अध्यायः १० तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः । वैगुण्याजन्मनः पूर्व उत्तरः प्रतिलोमतः ॥ ६८ ॥ तावुभाविति ॥पारशवचण्डालो द्वावप्यनुपनेयाविति व्यवस्थिता शास्त्रमर्यादा। पूर्वः पारशवः शूद्राजातत्वेन जातिवैगुण्यादनुपनेयः । प्रातिलोम्येन शूद्रेण ब्रा- ह्मण्यां जातत्वादित्युत्तरत्वेनानुपनेयः ॥ ६८ ॥ सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा। तथार्याजात आर्यायां सर्व संस्कारमर्हति ॥ ६९ ॥ सुबीजमिति ॥ यथा शोभनबीजं शोभनक्षेत्रे जातं समृद्धं भवत्येवं द्विजातेर्द्वि- जातिस्त्रियां सवर्णायामानुलोम्येन च क्षत्रियावैश्ययोर्जातः सवर्णसंस्कारं क्षत्रिय- वैश्यसंस्कारं च सर्वं श्रौतं स्मात चार्हति । नच पारशवचण्डालाविति पूर्वो- कदाार्थमेतत् ॥ ६९ ॥ दर्शनान्तराण्युक्तस्यैवार्थस्थैर्यार्थमाह- वीजमेके प्रशंसन्ति क्षेत्रमन्ये मनीषिणः। बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः ॥ ७॥ बीजमिति ॥ केचित्पण्डिता बीजं स्तुवन्ति, हरिण्याद्युत्पन्नऋष्यशृङ्गादेब्रह्ममु- नित्वदर्शनात् । अपरे पुनः क्षेत्रं स्तुवन्ति, क्षेत्रस्वामिपुत्रत्वदर्शनात् । अन्ये पुन- बीजक्षेत्रे उभे अपि स्तुवन्ति, सुबीजस्य सुक्षेत्रे समृद्धिदर्शनात् । एतस्मिन्मतभेदे वक्ष्यमाणेयं व्यवस्था ज्ञेया ॥ ७० ॥ अक्षेत्रे बीजमुत्सृष्टमन्तरैव विनश्यति । अबीजकमपि क्षेत्रं केवलं स्थण्डिलं भवेत् ॥ ७१ ॥ अक्षेत्र इति ॥ ऊपरप्रदेशे बीजमुप्तं फलमदददन्तराल एव विनश्यति । शो- भनमपि क्षेत्रं बीजरहितं स्थण्डिलमेव केवलं स्यान्न तु सस्यमुत्पद्यते । तस्मात्प्र- त्येकनिन्दया 'सुबीजं चैव सुक्षेत्रम्' इति प्रागुक्तमुभयप्राधान्यमेवाभिहितम् ॥१॥ इदानी बीजप्राधान्यपक्षे दृष्टान्तमाह- यसादीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्वीजं प्रशस्यते ॥ ७२ ॥ यस्मादिति ॥ यसादीजमाहात्म्येन तिर्यग्जातिहरिण्यादिजाता अपि ऋष्यश- ङ्गादयो मुनित्वं प्राप्ताः, पूजिताश्चाभिवाद्यत्वादिना, वेदज्ञानादिना प्रशस्ता वाचा संस्तुतास्तस्माद्धीजं प्रस्तूयते । एतच्च बीजप्राधान्यनिगमनं बीजयोन्योर्मध्ये बीजोत्कृष्टा जातिः प्रधानमित्येवंपरतया बोद्धव्यम् ॥ ७२ ॥ अनार्यमार्यकर्माणमार्य चानार्यकर्मिणम् । संप्रधार्याब्रवीद्धाता न समौ नासमाविति ॥ ७३ ॥