पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥२९१ ॥ मनुस्मृतिः। [अध्यायः९ अभिचारेविति ।। अभिचारहोमादिषु शास्त्रीयेषु मारणोपायेषु लौकिकेषु च मूलनिखननपदपांशुग्रहणादिषु कृतेप्वनुत्पन्नमरणफलेपु द्विशतपणग्रहणरूपो दण्डः कर्तव्यः । मरणे तु मानुषमारणदण्डः । एवं मातृपितृभार्यादिव्यतिरिक्तैरस- त्यैर्व्यामोह्य धनग्रहणाद्यर्थ वशीकरणे तथा कृत्यासूच्चाटनापाटवादिहेतुषु क्रियमा- मासु नानाप्रकारासु द्विशतपणदण्ड एव कर्तव्यः ॥ २९० ॥ अबीजविक्रयी चैव बीजोत्कृष्टं तथैव च । मर्यादाभेदकश्चैव विकृतं प्राप्नुयाद्वधम् ॥ २९१ ॥ अबीजेति ॥ अबीजं बीजप्ररोहासमर्थं व्रीह्यादि प्ररोहसमर्थमिति कृत्वा यो त्रिकोणीते, तथापकृष्टमेव कतिपयोत्कृष्टप्रक्षेपेण सर्वमिदं सोत्कर्षमिति कृत्वा यो विक्रीणीते, यश्च प्रामनगरादिसीमां विनाशयति स विकृतनासाकरचरणकर्णादि- रूपं वधं प्रामुयात् सर्वकण्टकपापिष्ठं हेमकारं तु पार्थिवः । अवर्तमानमन्याये छेदयेल्लवशः क्षुरैः ॥ २९२ ॥ सर्वेति ॥ सर्वकण्टकानां मध्येऽतिशयेन पापतमं सुवर्णकारं तुलाच्छद्मकपपरि- वर्तापदव्यप्रक्षेपादिना हेमादिचौर्ये प्रवर्तमानमनुबन्धापेक्षयाङ्गाविशेषेण सर्वदेहं वा खण्डशश्छेदयेत् ॥ २९२ ॥ सीताद्रव्यापहरणे शस्त्राणामौषधस्य च । कालमासाद्य कार्य च राजा दण्ड प्रकल्पयेत् ॥ २९३ ॥ सीतेति ॥ कृष्यमाणभूमिद्रव्याणां हलकुद्दालादीनामपहरणे, खड्गादीनां च शस्त्राणां, औषधस्य च कल्याणधृतादेश्वौर्ये सत्युपयोगकालेतरकालापेक्षया प्रयोज- नापेक्षया च राजा दण्डं कुर्यात् ॥ २९३ ॥ स्वाम्यमात्यौ पुरं राष्ट्र कोशदण्डौ सुहृत्तथा । सप्त प्रकृतयो ह्येताः सप्ताङ्ग राज्यमुच्यते ॥ २९४ ॥ स्वामीति ॥ स्वामी राजा, अमात्यो मत्र्यादिः, पुरं राज्ञः कृतदुर्गनिवासनगर, राष्ट्रं देशः, कोशो वित्तनिचयः, दण्डो हस्त्यश्वरथपादातं, मित्रं त्रिविधं सप्तमाध्या- योक्तमित्येताः सप्त प्रकृतयोऽङ्गानि । सप्ताङ्गमिदं राज्यमित्युच्यते ॥ २९४ ॥ ततः किमित्याह- सप्तानां प्रकृतीनां तु राज्यस्थासां यथाक्रमम् । पूर्व पूर्व गुरुतरं जानीयाद्व्यसनं महत् ॥ २९५ ।। सप्तानामिति ॥ आसांराज्यप्रकृतीनां सप्तानां क्रमोक्तानामुत्तरस्या विनाशमपेक्ष्य पूर्वस्याः पूर्वस्या विनाशविषये गरीयो व्यसनं जानीयात् । तथाहि । मित्रव्यसना- त्सबलव्यसनं गरीयः, संपन्नबलस्यैवामित्रानुग्रहे सामर्थ्यात् । एवं बलात्कोशो गरी- यान, कोशनाशे बलस्यापि नाशात् । कोशागाष्ट्रं गरीयः, राष्ट्रनाशे कुतः कोशो- ,