पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नध्यायः ९] मन्वर्थमुक्तावलीसंवलिता। ३७७ वज्ञानशंसनाद्वादाल्लब्धं प्राज्यधनाच्च यत् ॥ विद्याधनं तु तत्याहुविभागे न विभ- यते ॥' अतो यन्मेधातिथिगोविन्दराजाभ्यां माधुपर्किकमात्विज्यधनं व्याख्यातं दियुक्तम्, विद्याधनत्वात् ॥ २०६ ॥ भ्रातॄणां यस्तु नेहेत धनं शक्तः स्वकर्मणा । स निर्भाज्यः स्वकादंशात्किंचिदत्त्वोपजीवनम् ॥ २०७ ॥ भ्रातृणामिति ॥ राजानुगमनादिकर्मणा यो धनमर्जितुं शक्तो भ्रातृणां साधारणं चनं नेच्छति स स्त्रीयादंशात्किंचिदुपजीवनं दत्त्वा भ्रातृभिः पृथक्कार्यः । तेन तत्पु- त्रास्तत्र धने कालान्तरे न विवदन्ते ॥ २०७ ॥ अनुपनन्पितृद्रव्यं श्रमेण यदुपार्जितम् । स्वयमीहितलब्धं तन्नाकामो दातुमर्हति ॥ २०८ ।। अनुपननिति ॥ पितृधनानुपघातेन यत्कृष्यादिक्केशादर्जयेत्तत्स्वचेष्टाप्राप्तमनि- च्छन्भ्रातृभ्यो दातुं नाहति ॥ २०८ ॥ पैतृकं तु पिता द्रव्यमनवाप्तं यदाप्नुयात् । न तत्पुत्रैर्भजेत्सार्धमकामः स्वयमर्जितम् ॥ २०९ ॥ पैतृकमिति ॥ यत्पुनः पितृसंबन्धि धनं तेनासामर्थ्येनोपेक्षितत्वादनवाप्तं पुत्रः स्वशक्त्या प्रामुयात्तत्स्वयमर्जितमनिच्छन्पुत्रैः सह न विभजेत् ॥ २०९॥ विभक्ताः सह जीवन्तो विभजेरन्पुनर्यदि । समस्तत्र विभागः स्याज्यैष्ठयं तत्र न विद्यते ॥ २१० ॥ विभक्ता इति ॥ पूर्व सोद्धारं निरुद्धारं वा विभक्ता भ्रातरः पश्चादेकीकृत्य धनं सह जीवन्तो यदि पुनर्विभागं कुर्वन्ति तदा तत्र समो विभागः कार्यः । ज्येष्ठ- स्योद्धारो न देयः ॥ २१० ॥ येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः । नियेतान्यतरो वापि तस्य भागो न लुप्यते ॥ २११॥ येषामिति ॥ येषां भ्रातॄणां मध्ये कश्चिद्विभागकाले प्रव्रज्यादिना स्वांशाद्धीये- न्मृतो वा भवेत्तस्य भागो न लुप्येत । किंतु ॥ २११ ॥ सोदा विभजेरंस्तं समेत्य सहिताः समम् । भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः॥ २१२ ॥ सोदर्या इत्यादि ॥ सोदाँ भ्रातरः समागम्य सहिताः भगिन्यश्च सोदर्यास्त- मंशं समं कृत्वा विभजेरन्सोदर्याणां सापल्यानामपि मध्याचे मिश्रीकृतधनत्वेनैक- योगक्षेमास्ते विभजेयुः समं सर्वे सोदर्याः सापल्या वा। एतच्च पुत्रपत्नीपितृमात्र- भावे द्रष्टव्यम् ॥ २१२ ॥