पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ मनुस्मृतिः। [अध्यायः ९ या रोगिणी स्यात्तु हिता संपन्ना चैव शीलतः। सानुज्ञाप्याधिवेत्तव्या नावमान्या च कर्हिचित् ॥ ८२ ॥ येति ॥ या पुनर्व्याधिता सती पत्युरनुकूला भवति शीलवती च स्यात्तामनु- ज्ञाप्यान्यो विवाहः कार्यः । कदाचिच्चासौ नावमाननीया ॥ ८२ ॥ अधिविना तु या नारी निर्गच्छेदुषिता गृहात् । सा सद्यः संनिरोद्धव्या त्याज्या वा कुलसंनिधौ ।। ८३ ॥ अधिविन्नेति ॥ या पुनः कृताधिवेदना स्त्री कुपिता निर्गच्छति सा तदहरेव र- ज्वादिना बवा स्थापनीया आकोपनिवृत्तेः । पित्रादिकुलसंनिधौ वा त्याज्या ॥८॥ प्रतिषिद्धापि चेद्या तु मद्यमभ्युदयेष्वपि । प्रेक्षासमा गच्छेदा सा दण्ड्या कृष्णलानि षट् ॥ ८४ ॥ प्रतिषिद्धापीति ॥ या पुनः क्षत्रियादिका स्त्री भनीदिनिवारिता विवाहाद्युत्सवे- प्वपि निषिद्धमद्यं पिबेन्नृत्यादिस्थानजनसमूहो वा गच्छेत्सा सुवर्णकृष्णलानि षट् व्यवहारप्रकरणाद्राज्ञा दण्डनीया ॥ ८४ ॥ यदि स्वाश्चापराश्चैव विन्देरन्योषितो द्विजाः। तासां वर्णक्रमेण स्थाज्यैष्ठ्यं पूजा च वेश्म च ॥ ८५ ॥ यदीति ॥ यदि द्विजातयः स्वजातीया विजातीयाश्चोदहेयुस्तदा तासां द्विजाति- क्रमेण वाक्संमानदायविभागोत्कर्थ ज्येष्टत्वं पूजा च वस्त्रालंकारादिदानेन गृहं च प्रधानं स्यात् ॥ ८५ ॥ भर्तुः शरीरशुश्रूषां धर्मकार्यं च नैत्यकम् । स्वा चैव कुर्यात्सर्वेषां नास्वजातिः कथंचन ॥ ८६ ॥ भर्तुरिति ॥ भर्तुदेहपरिचर्यामन्नदानादिरूपां धर्मकायै च भिक्षादानातिथिपरि- वेषणहोमीयद्रव्योपकल्पनादि प्रात्यहिकं सर्वेपां द्विजातीनां सजातिभायैव कुर्यान्न तु कदाचिद्विजातीयेति ॥ ८६ ॥ यस्तु तत्कारयेन्मोहात्सजात्या स्थितयान्यया । यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः॥ ८७ ॥ यः पुनः स्वजातीयया संनिहितया देहशुश्रूषादिकं कर्तव्यं विजा- नीयया मौात्कारयेत्स यथा ब्राह्मण्यां शूद्राजातो ब्राह्मणचाण्डालस्तथैव पूर्व- ऋषिभिदृष्ट इति पूर्वानुवादः ॥ ८७ ॥ उत्कृष्टायाभिरूपाय वराय सदृशाय च । अप्राप्तामपि तां तस्मै कन्यां दद्याद्यथाविधि ॥ ८८ ॥