पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२ मनुस्मृतिः। [अध्यायः९ पानं दुर्जनसंसर्गः पत्या च विरहोऽटनम् । खप्नोऽन्यगेहवासश्च नारीसंदूषणानि षट् ॥ १३ ॥ पानमिति ॥ मद्यपानं, असत्पुरुषसंसर्गः, भर्ना सह विरहः, इतस्ततश्च श्रमणं, अकालस्वापः, परगृहनिवासः, इत्येतानि पद स्त्रिया व्यभिचाराख्यदोषजनकानि । तस्मादेतेभ्य एता रक्षणीयाः ॥ १३ ॥ नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः। सुरूपं वा विरूपं वा पुमाहिश्येव भुञ्जते ॥ १४ ॥ नैता इति ॥ नैताः कमनीयरूपं वित्तिन्ति । न चासां यौवनादिके वय- स्यादरो भवति । किंतु सुरूपं कुरूपं वातुमानित्येतावतैव तमुपभुञ्जते ॥ १४ ॥ पौंश्चल्याचलचित्ताच नैस्नेह्याच स्वभावतः । रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ॥ १५ ॥ पोश्चल्यादिति ॥ पुंसो दर्शने संभोगाद्यभिलापशीलत्वात् , चित्तस्थैर्याभावात् , स्वभावतः स्नेहरहितत्वाच्च एता यत्नेनापि लोके रक्षिताः सत्यो व्यभिचाराश्रयणेन भर्तृषु विक्रियां गच्छन्ति ॥ १५ ॥ एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरुषो रक्षणं प्रति ॥ १६ ॥ एवमिति ॥ एवं श्लोकद्वयोक्तमासां सभावं हिरण्यगर्भसृष्टिकालजनितं ज्ञात्वा रक्षणार्थं प्रकृष्टं यत्रं पुरुषः कुर्यात् ॥ १६ ॥ शय्यासनमलंकारं कामं क्रोधमनार्जवम् । द्रोहभावं कुचर्या च स्त्रीभ्यो मनुरकल्पयत् ॥ १७ ॥ शय्येति ॥ शयनोपवेशनालंकरणशीलत्वं कामक्रोधानार्जवपरहिंसाकुत्सिताचा. रत्वानि सर्गादौ मनुः स्त्रीभ्यः कल्पितवान् । तस्माद्यनतो रक्षणीयाः ॥ १७ ॥ नास्ति स्त्रीणां क्रिया मवैरिति धर्मे व्यवस्थितिः । निरिन्द्रिया ह्यमन्त्राश्च स्त्रियोऽनृतमिति स्थितिः ॥ १८ ॥ नास्तीति ॥ जातकर्मादिक्रिया स्त्रीणां मन्त्रैर्नास्तीत्येषा शास्त्रमर्यादा व्यव स्थिता । ततश्च मत्रवत्संस्कारगणाभावान्न निष्पापान्तःकरणाः । इन्द्रियं प्रमाणं धर्मप्रमाणश्रुतिस्मृतिरहितत्वान्न धर्मज्ञाः । अमत्राः पापापनोदनमन्त्रजपरहित स्वाजातेऽपि पापे तन्निर्णेजनाक्षमाः । अनृतवदशुभाः स्त्रिय इति शास्त्रमर्यादा तस्माद्यत्नतो रक्षणीया इत्यत्र तात्पर्यम् ॥ १८ ॥