पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता । ३३५ यथाहमेतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सांत्वेन प्रशमय्यादौ स्वधर्म प्रतिपादयेत् ॥ ३९१ ॥ यथाहमिति ॥ यो यादृशीं पूजामहति तं तथा पूजयित्वा अन्याह्मणैः सह प्रथमं प्रीत्या अपगतकोपं कृत्वा तत एषां यः स्वधर्मस्तं बोधयेत् ॥ ३९१ ॥ प्रातिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अविभोजयन्विप्रो दण्डमर्हति माषकम् ।। ३९२ ॥ प्रातिवेश्येति ॥ निरन्तरगृहवासी प्रातियेश्यः, तदन्तरगृहवास्यनुवेश्यः, यस्मिन्नुत्सवे विंशतिरन्ये ब्राह्मणा भोज्यन्ते तत्र प्रातिवेश्यानुवेश्यो 'प्रातिवेश्य- ब्राह्मणातिक्रमकारी च' इति विष्णुवचनाब्राह्मणौ भोजनाविभोजयन्ब्राह्मग उत्तरत्र हैरण्यादिग्रहणादिह रौप्यमाषं दण्डमहति ॥ ३९२ ॥ श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । तदन्नं द्विगुणं दाप्यो हिरण्यं चैव मापकम् ।। ३९३ ॥ श्रोत्रिय इति ॥ विद्याचारवांस्तथाविधमेव गुणवन्तं विभवकार्येषु विवाहा- दिषु प्रकृतत्वात्यातिवेश्यानुवेश्यावभोजयन् तदन्नं भोजिताद्विगुणमन्नं दाप्यो हिरण्यमापकं च राज्ञः ॥ ३९३ ॥ अन्धो जडः पीठसपी सप्तत्या स्थविरश्च यः। श्रोत्रियेषूपकुर्वश्च न दाप्याः केनचित्करम् ॥ ३९४ ॥ अन्ध इति ॥ अन्धो बधिरः पङ्गुः संपूर्णसप्ततिवर्षः । सप्तत्येति 'प्रकृत्यादिभ्य . उपसंख्यानम्' इति तृतीया । श्रोत्रियेषु धनधान्यशुश्रूषादिनोपकारकाः केनचि- दपि क्षीणकोशेनापि राज्ञा त्वनुग्राह्याः करं न दापनीथाः ॥ ३९४ ॥ श्रोत्रियं व्याधितातौ च वालवृद्धावकिञ्चनम् । महाकुलीनमार्य च राजा संपूजयेत्सदा ॥ ३९५ ॥ श्रोत्रियमिति ॥ विद्याचारवन्तं ब्राह्मणं रोगिणं पुत्रवियोगादिदुःखितं बालवृद्ध- दरिद्रमहाकुलप्रसूतोदारचरितान् राजा दानमानहितकरणैः संपूजयेत्सदा ॥३९५॥ शाल्मलीफलके श्लक्ष्णे नेनिज्यानेजकः शनैः । न च वासांसि वासोभिर्निह रेन्न च वासयेत् ॥ ३९६ ॥ शाल्मलीति ॥ शाल्मल्यादिवृक्षसंबन्धिफलके अपरुपे रजकः शनैः शनैर्वा- सांसि प्रक्षालयेन परकीयैर्वस्त्रैरन्यवस्त्राणि नयेन चान्यवासांस्यन्य परिधानार्थ दद्यात् । यद्येवं कुर्यात्तदासौ दण्ड्यः स्यात् ॥ ३९६ ॥ तन्तुवायो दशपलं दद्यादेकपलाधिकम् । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् ॥ ३९७ ॥ तन्तुवाय इति ॥ तन्तुवायो वस्त्रनिर्माणार्थं दश पलानि सूत्रं गृहीत्वा पिष्टभ- क्ष्याद्यनुप्रवेशादेकादशपलं वस्त्रं दद्यात् । यदि ततो न्यूनं दद्यात्तदा द्वादश पणान् राज्ञा दाप्यः स्वामिनश्च तुष्टिः कर्तव्यैव ॥ ३९७ ॥