पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३२९ तदिति ॥ यस्मारपरदाराभिगमनात्संभूतो वर्णस्य संकरः संपद्यते । येन वर्णसं- करेण विशुद्धपत्नीकयजमानाभावात् 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्टति' अस्याभावे सति वृष्ट्याख्यजगन्मूलविनाशोऽधर्मो जगन्नाशाय संपद्यते ॥ ३५३ ॥ परस्य पल्या पुरुषः संभाषां योजयत्रहः । पूर्वमाक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ॥ ३५४ ॥ परस्येति ॥ तत्स्वीप्रार्थनादिदोपैः पूर्वमुत्पन्नाभिरपवादप्रार्थनाभिशापादिभिः पुरुषः उचितकारणव्यतिरेकेण परभार्यया संभापणं कुर्वन्प्रथमसाहसं दण्डं प्रामु- यात् ॥ ३५४ ॥ यस्त्वनाक्षारितः पूर्वमभिभाषेत कारणात् । न दोषं प्राप्नुयात्किचिन्न हि तस्य व्यतिक्रमः॥ ३५५ ॥ यस्त्विति ॥ यः पुनः पूर्वं तत्स्त्रीप्रार्थनाभिशापरहितः केनचित्कारणेन जनसम- क्षमभिभाषणं कुर्यान्न स पुनर्दण्ड्यत्वादिदोषं प्राप्नुयात् । तस्मान्न कश्चित्तस्यापरा- धोऽस्ति ॥ ३५५ ॥ परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । नदीनां वापि संभेदे स संग्रहणमाप्नुयात् ॥ ३५६ ॥ परेति ॥ तीर्थावरण्यवनादिकनिर्जनदेशोपलक्षणमात्रम् । यः पुरुषः परस्त्रिय- मुदकावतरणमार्गेऽरण्ये ग्रामावहिर्गुल्मलताकीर्णे निर्जने देशे वने बहुवृक्षसंगने नदीनां संगमे पूर्वमनाक्षारितोऽपि कारणादपि संभाषेत स संग्रहणं सहस्रपणदण्डं वक्ष्यमाणं प्रामुयात् । सम्यग्गृह्यते ज्ञायते येन परस्त्रीसंभोगाभिलाष इति संग्रह- णम् ॥ ३५६ ॥ उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । सह खटासनं चैव सर्व संग्रहणं स्मृतम् ।। ३५७ ।। उपचारेति ॥ स्रग्गन्धानुलेपनप्रेषणाद्युपचारकरणं, केलिः परिहासालिङ्गनादिः, अलंकारवस्त्राणां स्पर्शनमेकखटासनमित्येतत्सर्वं संग्रहणं मन्वादिभिः स्मृतम्३५७ स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया । परस्परस्यानुमते सर्व संग्रहणं स्मृतम् ॥ ३५८ ॥ स्त्रियमिति ॥ यः स्पष्टुमनुचिते स्तनजघनादिदेशे स्त्रियं स्पृशेत्तया वा वृषणादिके स्पृष्टः क्षमते, तदान्योन्याङ्गीकरणे सर्व संग्रहणं मन्वादिभिः स्मृतम् ॥ ३५४ ॥ अब्राह्मणः संग्रहणे प्राणान्तं दण्डमर्हति । चतुर्णामपि वर्णानां दारा रक्ष्यतमाः सदा ॥ ३५९ ॥ अब्राह्मण इति ॥ अब्राह्मणोऽत्र शूद्रः, दण्डभूयस्त्वात् । ब्राह्मण्यामनिच्छन्त्या- मुत्तमं संग्रहणं प्राणान्तं दण्डं प्रामोति । चतुर्णामपि ब्राह्मणादीनां वर्णानां धनपु-