पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। ३०९ यस्मिन्यसिन्कृते कार्ये यस्येहानुशयो भवेत् । तमनेन विधानेन धर्मे पथि निवेशयेत् ॥ २२८ ॥ यस्मिन्निति ॥ न केवलं क्रय एवं अन्यत्रापि यस्मिन्यस्मिन्संबन्धित्वना कायें यस्य पश्चात्तापो जायते तमनेन दशाहविधिना धर्मादनपेते मार्गे नृपः स्थापयेत् ॥ २२८ ॥ पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ॥ २२९ ॥ पशुप्विति ॥ गवादिपशुविषये स्वामिनां पालानां व्यतिक्रमे जाते विवाद सम्यग्धयं यथा तथा व्यवस्थया वक्ष्यामि ॥ २२९ ॥ दिवा वक्तव्यता पाले रात्रौ स्वामिनि तगृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात् ॥ २३० ॥ दिवेति ॥ दिवा पशूनां पालहस्तन्यस्तानां योगक्षेमविषये पालस्य गर्हणीयता: रात्रौ पुनः पालप्रत्यर्पितानां स्वामिगृहस्थितानां स्वामिनो दोपः । अन्यथा दु यदि रात्रावपि पालहस्तगता भवन्ति तत्र दोष उत्पन्ने पाल एव गर्हणीयन प्राप्नोति ॥ २३० ॥ गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ॥२३१॥ गोप इति ॥ यो गोपालाख्यो भृत्यः क्षीरेण न भक्तादिना स्वस्वाम्यनुज्ञया धर्षितो गोभ्यः श्रेष्ठामेकां गां भृत्यर्थं दुह्यात्सा भक्तादिरहिते गोपाले भूतिः स्यात् । एवं चैकगवीक्षीरदानेन दश गाः पालयेदित्युक्तम् ॥ २३ ॥ नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ॥ २३२ ॥ नष्टमिति ॥ नष्टं दृष्टिपथातीतं, कृमिभिर्नाशितं, श्वभिः खादितं हतं, विवरा- दिपातमृतं । प्रदर्शनं चैतत् पालसंबन्धिरक्षकाख्यपुरुषव्यापाररहितं मृतं पलायितं गवादि, पशुपाल एव तु स्वामिने दद्यात् ॥ २३२॥ विघुष्य तु हृतं चौरैनै पालो दातुमर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति ॥२३३ ।। विघुष्येति ॥ चैरैिः पुनः पटहादि विघुष्य हृतं पालो दातुं नार्हति । विघुष्येति चौराणां बहुत्वं प्रबलकत्वकथनपरम् । संनिहिते देशे हरणकालानन्तरमेवात्मीय- स्वामिनः कथयति ॥ २३३ ॥ कर्णौ चर्म च वालांश्च बस्ति स्नायुं च रोचनाम् । पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ॥ २३४ ॥