पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ८] मन्वर्थमुक्तावलीसंवलिता। २९७ समुद्रेति ॥ स्थलपथजलपथयाने निपुणा इयदेशपर्यन्तमियत्कालपर्यन्तमू- ह्यमाने सति एतावॉल्लाभो ग्रहीतुं युक्त इत्येवं देशलाभधनज्ञा वणिगादयो या वृद्धि तथाविषये चावस्थापयन्ति सैव तत्र व्यवस्था तत्राधिगमं धनप्राप्ति प्रति ग्रमाणम् ॥ १५७ ॥ यो यस्य प्रतिभूस्तिष्ठेदर्शनायेह मानवः । अदर्शयन्स तं तस्य प्रयच्छेत्स्वधनादृणम् ॥ १५८ ॥ यो यस्येति ॥ यो मनुष्यो यस्य दर्शनाय प्रतिभूस्तिष्ठेत् धनदानकाले ममायम- धमर्णो दर्शनीय इति स तं तस्मिन्काल उत्तमर्णस्यादर्शयंस्तद्धनं दातुं यतेत ॥१५॥ प्रातिभाव्यं वृथादानमाक्षिकं सौरिकं च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुमर्हति ॥ १५९ ॥ प्रातिभाव्यमिति॥प्रतिभूत्वेन यहेयं धनं तत्प्रातिभाव्यं, वृथादानं परिहासनिमित्तं पण्डादिभ्यो देयत्वेन पित्राङ्गीकृतं, चूतनिमित्तं सुरानिमित्तं च, दण्डं यद्देयं दण्डं, शुल्कं घट्टादिदेयं तदवशेषं च पितृसंबन्धिनं पितरि मृते पुत्रो दातुं नार्हति ॥ १५९॥ दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः। दानप्रतिभुवि प्रेते दायादानपि दापयेत् ॥ १६० ॥ दर्शनेति ॥ सुरानिमित्तं च यद्देयं दण्डं प्रातिभाव्यं न पुत्रो दातुमर्हतीति योऽयं पूर्णोपदेशः स दर्शनप्रतिभुवः पितुर्देयो ज्ञेयः । दानप्रतिभुवि तु पितरि मृते पुत्रं ऋणं दापयेत् ॥ १६० ॥ अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । पश्चात्प्रतिभुवि प्रेते परीप्सेकेन हेतुना ॥ १६१ ॥ अदातरीति ॥ अदातरि दानप्रतिभुवोऽन्यस्मिन्दर्शनप्रतिभुवि प्रत्ययप्रतिभुवि वा विज्ञातप्रातिभाव्यकारणमूलशोधनोचितवनग्रहणं यस्य तस्मिन्मृते दातोत्तमर्णः पश्चात्केन हेतुना धनं प्रातुमिच्छेत् ॥ १६ ॥ प्रतिभुवो मृतत्वात्तत्पुत्रस्य चादानप्रतिभूत्वेनादातृत्वादित्याशंक्याह- निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः । खधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः॥ १६२ ।। निरादिष्टेति ॥ असौ दर्शनप्रतिभूः प्रत्ययप्रतिभूर्वा यदि निरादिष्टधनोऽधमणेन निसृष्टधनो यावता धनेनासौ प्रतिभूस्तच्छोधनपर्याप्तधनस्तदात्मधनादेव तद्धनं निरादिष्टोऽत्र निरादिष्टधनपुत्रो लक्षणयोच्यते । ऋणमुत्तमाय दद्यादिति शास्त्र- संप्रदायः ॥ १६२॥ मत्तोन्मत्ताताध्यधीन लेन स्थविरेण वा । असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ १६३ ॥