पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ मनुस्मृतिः। [ अध्यायः ८ रणप्रपञ्चः ॥ ७२ ॥ साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः ॥ ७२ ॥ साहसेष्विति ॥ गृहदारादिपु साहसेप्वाचार्यस्त्रीसंग्रहणे वाग्दण्डपारुष्ये च गृहिण इत्युक्तसाक्षिपरीक्षा न कार्या। 'स्त्रियाप्यसंभवे कार्यम्' इत्यस्यैवायमुदाह- बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् ॥ ७३ ॥ बहुत्वमित्यादि ॥ साक्षिणां परस्परविरुद्धानां बहुभिर्यदुक्तं तदेव निर्णयार्थत्वेन राजा गृह्णीयात् । समेयु तु विरुद्धार्थाभिधायियु गुणवतः प्रमाणीकुर्यात् । गुणवता- मेव विप्रनिपत्तौ द्विजोत्तमान् द्विजेषु य उत्तमाः । क्रियावन्त इत्यर्थः । अतएव बृहस्पतिः-'गुणिद्वैधे क्रियायुक्ताः' इति ॥ ७३ ॥ गोविन्दराजस्तु गुणवतां विप्रतिपत्ती द्विजोत्तमान्ब्राह्मणान्प्रमाणीकुर्यादित्याह- समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥ ७४ ॥ समक्षेति ॥ चक्षुह्ये साक्षाद्दर्शनात्, श्रोत्रग्राह्ये श्रवणात्साक्ष्यं सिध्यति । तत्र साक्षी सत्यं वदन्धर्मार्थाभ्यां न मुच्यते । सत्यवचनेन धर्मोपपत्तेदण्डाभावेऽर्थहा- न्यभावात् ।। ७४ ॥ साक्षी दृष्टश्रुतादन्यदिब्रुवन्नार्यसंसदि । अवाङ्गरकमभ्येति प्रेत्य स्वर्गाच हीयते ॥ ७५ ॥ साक्षीत्यादि ॥ साक्षी दृष्टश्रुतादन्यादृशं साधुसभायां वदन्नधोमुखो नरकं ग- च्छति । परलोके च कर्मान्तरजन्यस्वर्गरूपफलादानेन पापेन हीयते ॥ ७५ ॥ यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किंचन । दृष्टस्तत्रापि तयाद्यथादृष्टं यथाश्रुतम् ॥ ७६ ॥ यत्रेत्यादि ॥ त्वमस्मिन्विषये साक्षी भवेत्येवमकृतोऽपि यत्किंचिदृणादानादि पश्यति वाक्पारुप्यादिकं वा शृणोति तत्रापि साक्षी स पृष्टः सन्यथोपलब्धं कथयेत्। अयं त्वकृतसाक्षी सामान्येन मनुनोक्तः । अस्य 'ग्रामश्च प्राड्विवाकश्च राजा च' इत्यादिना नारदादिभिः षाड्डिध्यमुक्तम् ॥ ७६ ॥ एकोऽलुब्धस्तु साक्षी स्याद्वथः शुच्योऽपि न स्त्रियः । स्त्रीबुद्धरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः॥ ७७ ॥ एक इत्यादि ॥ एकोऽलुब्ध इत्यत्राकारप्रश्लेपो द्रष्टव्यः । एकोपि साक्षी लोभादि- रहितः : स्यात् । अतएव व्यासः-'शुचिक्रियश्च धर्मज्ञः साक्षी यत्रानुभूतवाक् । प्रमाणमेकोऽपि भवेत्साहसेषु विशेषतः॥' मेधातिथिगोविन्दराजाभ्यां ‘एको लुब्ध-