पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ मनुस्मृतिः। [अध्यायः८ . भुक्तवानिति ॥ कृतभोजनश्च तत्रैवान्तःपुरे भार्याभिः सह क्रीडेत् । काला- नतिक्रमेण च सप्तमे दिवसस्य भागे तत्र विहृत्याष्टमे भागे पुनः कार्याणि चिन्तयेत् ॥ २२५ ॥ अलंकृतश्च संपश्येदायुधीयं पुनर्जनम् । वाहनानि च सर्वाणि शस्त्राण्याभरणानि च ॥ २२२ ॥ अलंकृत इति ॥ कृतालंकारः सन्नायुधजीविनं, वाहनानि हस्त्यश्वादीनि, सर्वाणि च शस्त्राणि खगादीनि, अलंकाररचनादीनि च पश्येत् ॥ २२२ ॥ संध्यां चोपास्य शृणुयादन्तर्वेश्मनि शस्त्रभृत् । रहस्याख्यायिनां चैव प्रणिधीनां च चेष्टितम् ॥ २२३ ॥ गत्वा कक्षान्तरं त्वन्यत्समनुज्ञाप्य तं जनम् । प्रविशेद्भोजनार्थ च स्त्रीवृतोऽन्तःपुरं पुनः ॥ २२४ ॥ संध्यति ॥ गत्वेति ॥ ततः संध्योपासनं कृत्वा तस्मात्प्रदेशात्कशान्तरं विविक्तप्रकोष्टावकाशमन्यद्गत्वा गृहाभ्यन्तरे तशस्त्रो रहस्याभिधायिनां चराणां स्वव्यापारं शृणुयात् । ततस्तं चरं संप्रेष्य परिचारिकास्त्रीवृतः पुनर्भोक्तमन्तःपुरं विशेत् ॥ २२३ ॥ २२४ ॥ तत्र भुक्त्वा पुनः किंचित्तूर्यघोषैः प्रहर्षितः । संविशेत्तु यथाकालमुत्तिष्ठेच गतक्लमः ॥ २२५ ॥ तत्रेत्यादि । तत्रान्तःपुरे वादिनशब्दैः श्रुतिसुखैः प्रहर्षितः पुनः किंचिद्भुक्त्वा नातितृप्तः कालानतिक्रमेण गतार्धप्रहरायां रात्रौ स्वप्यात् । ततो रात्रेः पश्चिम- यामे च विश्रान्तः सन्नुत्तिष्ठेत् ॥ २२५ ॥ एतद्विधानमातिष्ठेदरोगः पृथिवीपतिः । अस्वस्थः सर्वमेतत्तु भृत्येषु विनियोजयेत् ॥ २२६ ॥ इति मानवे धर्मशास्त्रे भृगुप्रोक्तायां संहितायां सप्तमोऽध्यायः ॥ ७ ॥ एतदिति ॥ एतद्यथोक्तप्रकारप्रजारक्षणादिकं नीरोगो राजा स्वयमनुतिष्ठेत् । अस्वस्थः पुनः सर्वमेतद्योग्यश्रेष्ठामात्येषु समर्पयेत् ॥ २२६ ॥ इति श्रीकुल्लूकभट्टविरचितायां मन्वर्थमुक्तावल्या सप्तमोऽध्यायः ॥ ७ ॥ अथाष्टमोऽध्यायः। व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् ॥ १॥