पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.. 11 अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६७ सहेत्यादि । कोशक्षयप्रकृतिकोगामित्रस्य व्यसनादिकाः सर्वा आपदो युगपद- तिशयेनोत्पन्ना ज्ञात्वा न मोहमुपेयात् । अपितु व्यस्तान्समस्तान्वा सामादीनु- पायान्शास्त्रज्ञः संप्रयुञ्जीत ॥ २१४ ॥ उपेनारमुपेयं च सर्वोपायांश्च कृत्स्मशः। एतत्रयं समाश्रित्य प्रयतेतार्थसिद्धये ॥ २१५ ॥ उपेतारमिति ॥ उपेतारमात्मानं, उपेयं प्राप्तव्यं, उपायाः सामादयः सर्वे ते व परिपूर्णा एतत्रयमवलम्ब्य यथासामर्थ्य प्रयोजनसिद्धये यत्नं कुर्यात् ॥ २१५॥ एवं सर्वमिदं राजा सह संमत्र्य मत्रिभिः । व्यायम्याप्लुत्य मध्याह्न भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥ एवमिति ॥ एवमुक्तप्रकारेण सर्वराजवृत्तं मत्रिभिः सह विचार्य अनन्तरमा- युधाभ्यासादिना व्यायामं कृत्वा मध्याह्ने स्नानादिकं माध्याहिकं कृत्यं निर्वाह्य भोक्तुमन्तःपुरं विशेत् ॥ २१६ ॥ तत्रात्मभूतैः कालज्ञैरहार्यः परिचारकैः । सुपरीक्षितमन्नाद्यमद्यान्मन्त्रैर्विषापहः ॥ २१७ ॥ तत्रेति ॥ तत्रान्तःपुर आत्मतुल्यैर्भोजनकालवेदिभिरभेद्यैः सूपकारादिभिः कृतं सुष्टु च परीक्षितं चकोरादिदर्शनेन । सविपमन्नं दृष्ट्वा चकोराक्षिणी रक्ते भवतः । विषापहेमन्त्रैर्जपितमन्नमद्यात् ॥ २१७ ॥ विषघ्नैरगदैश्चास्य सर्वद्रव्याणि योजयेत् । विषघ्नानि च रत्नानि नियतो धारयेत्सदा ॥ २१८ ॥ विपनैरिति ॥ विपनाशिभिरौषधैः सर्वाणि भोज्यद्रव्याणि योजयेत् । विपहर- णानि च रत्नानि यत्नवान्सर्वदा धारयेत् ॥ २१८ ॥ परीक्षिताः स्त्रियश्चैनं व्यजनोदकधूपनैः। वेषाभरणसंशुद्धाः स्पृशेयुः सुसमाहिताः ॥ २१९ ॥ परीक्षिता इति ॥ स्त्रियश्च गूढचारद्वारेण कृतपरीक्षा गुप्तायुधग्रहणविषलिप्ता- . भरणधारणशङ्कया निरूपितवेषाभरणा अनन्यमनसः चामरस्नानपानाधुदकधूप- नरेनं राजानं परिचरेयुः ॥ २१९ ॥ एवं प्रयत्नं कुर्वीत यानशय्यासनाशने । स्नाने प्रसाधने चैव सर्वालंकारकेषु च ॥ २२० ॥ एवमिति ॥ एवंविधपरीक्षादिप्रयत्नं वाहनशय्यासनाशनम्नानानुलेपनेषु सर्वेषु चालंकरणार्थेषु कुर्यात् ॥ २२० ॥ भुक्तवान्विहरेच्चैव स्त्रीभिरन्तःपुरे सह । विहृत्य तु यथाकालं पुनः कार्याणि चिन्तयेत् ॥ २२१॥