पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २६३ संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् । मूच्या वज्रेण चैवैतान्व्यूहेन व्यूह्य योधयेत् ।। १९१ ॥ संहतानिति ॥ अल्पान्योधान्संहतान्कृत्वा बहून्पुनर्यथेष्टं विस्तारयेत् । सूच्या पूर्वोक्तया वज्रांख्येन न्यूहेन त्रिधा व्यवस्थितबलेन रचयित्वा योधान्योधयेत् १९३ ॥ स्यन्दनाश्वैः समे युद्धयेदनूपे नौद्विपैस्तथा । वृक्षगुल्माते चापैरसिचायुधैः स्थले ॥ १९२ ॥ स्यन्दनाश्वैरित्यादि ॥ समभूभागे रथाश्वेन युध्येत । तत्र तेन युद्धसामर्थ्यात्तदा- नुगतोदके नौकाहस्तिभिः । तरुगुल्मावृते धन्विभिगर्तकण्टकपाषाणादिरहितस्थले खड्गफलककुन्ताद्यैरायुधैर्युवेत ॥ १९२ ॥ कुरुक्षेत्रांश्च मत्स्यांश्च पञ्चालाशूरसेनजान् । दीर्घाल्लबूंश्चैव नरानग्रानीकेषु योजयेत् ।। १९३ ॥ कुरुक्षेत्रानिति ॥ कुरुक्षेत्रभवान् , मत्स्यान्विराटदेशनिवासिनः, पञ्चालान्कान्य- कुलाहिच्छत्रोद्भवान्, शूरसेनजान्माथुरान्, प्रायेण पृथुशरीरशौर्याहंकारयोगान्से- नाग्रे योजयेत्। तथान्यदेशोद्भवानपि दीर्घलघुदेहान्मनुष्यान्युद्धाभिमानिनः सेनन एव योजयेत् ॥ १९३ ॥ प्रहर्पयेद्धलं व्यूह्य तांश्च सम्यक्परीक्षयेत् । चेष्टाश्चैव विजानीयादरीन्योधयतामपि ॥ १९४ ॥ प्रहर्षयेदित्यादि ॥ बलं रचयित्वा जये धर्मलाभः अभिमुखहतस्य स्वर्गप्राप्तिः पलायने तु प्रभुदुरितग्रहणं नरकगमनं चेत्याद्यर्थवादेर्युद्धार्थ प्रोत्साहयेत् । तांश्च यो- धान्केनाभिप्रायेण हृप्यन्ति कुप्यन्ति वेति परीक्षयेत् । तथा योधानामरिभिः सह युध्यमानानामपि सोपध्यनुपधिचेष्टा बुद्ध्येत ॥ १९४ ॥ उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दृषयेच्चास्य सततं यवसानोदकेन्धनम् ॥ १९५ ॥ उपेत्यादि । दुर्गाश्रयमदुर्गाश्रयगतंरि पुमयुध्यमानमप्यावेष्टयासीत । अस्य च देशमुत्सादयेत् । तथा घासान्नोदकेन्धनानि सर्वदाऽस्यापव्यसंमिश्रणादिना दूषयेत् ॥ १९५ ॥ भिन्द्याच्चैव तडाहानि प्राकारपरिखास्तथा । समवस्कन्दयेचैनं रात्रौ वित्रासयेत्तथा ॥ १९६ ॥ भिन्द्यादित्यादि ॥ शत्रोरुपजीव्यानि तडागादीनि नाशयेत्, तथा दुर्गप्राकारा- दीन्भिन्द्यात्, तत्परिखाश्च भेदेन पूरणादिना निरुदकाः कुर्यात् । एवं च शत्रूनश- कितमेव सम्यगवस्कन्दयेत्तथा शक्तिं गृह्णीयात् । रात्रौ च ढक्काकाहलिकादिशब्देन विनासयेत् ॥ १९६ ॥