पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५० मनुस्मृतिः। [ अध्यायः ९ ज्येष्ठ इति ॥ ज्येष्ठकनिष्टभ्रातरावितरेतरभार्या गत्वा संतानाभावं बिना नियु- क्तावपि पतितौ स्याताम् ॥ ५८ ॥ देवराद्वा सपिण्डाद्वा स्त्रिया सम्यनियुक्तया । प्रजेप्सिताधिगन्तव्या संतानस्य परिक्षये ॥ ५९ ॥ देवरादिति ॥ संतानाभावे स्त्रिया पत्याला सकृदेक्तया देवरादन्यसाद्वा सपि- ण्डाद्वक्ष्यमाणघृताक्तादिनियमवत्पुरुषगमनेन्श्चापिन्जा उत्पादयितव्याः। ईप्सितेत्य- भिधानमर्थात्कार्याक्षमपुत्रोत्पत्तौ पुनर्गमन्यासः ॥ ५९ ॥ विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत्पुत्रं न द्वितीयं कथंचन ॥ ६ ॥ विधवायामिति ॥ विधवायामित्यपत्योत्पादनयोग्यपत्यभावपरमिदम् । जीव- त्यपि पत्यो अयोग्यपत्यादिगुरुनियुक्तो घृताक्तसर्वगानो मौनी राबावेकपुत्रं जनयेन्न कथंचिद्वितीयम् ॥ ६ ॥ द्वितीयमेके प्रजनं मन्यन्ते स्त्रीषु तद्विदः । अनिवृतं नियोगार्थं पश्यन्तो धर्मतस्तयोः ॥ ६१ ॥ द्वितीयमिति ॥ अन्ये पुनराचार्या नियोगात्पुत्रोत्पादनविधिज्ञा अपुन एकपुत्र इति शिष्टप्रवादादनिष्पन्नं नियोगप्रयोजनं मन्यमानाः स्त्रीषु पुत्रोत्पादनं द्वितीयं धर्मतो मन्यन्ते ॥ ६ ॥ विधवायां नियोगार्थे निवृत्ते तु यथाविधि । गुरुवच्च स्नुषावच्च वर्तेयातां परस्परम् ॥ ६२ ॥ विधावायामिति ॥ विधवादिकायां नियोगप्रयोजने गर्भधारणे यथाशास्त्रं संपन्ने सति ज्येष्टो भ्राता कनिष्ठभ्रातृभार्या च परस्परं गुरुवत्स्नुषावच्च व्यवहरेताम् ॥६२॥ नियुक्तौ यो विधिं हित्वा वर्तेयातां तु कामतः। तावुभौ पतितौ स्यातां स्नुषागगुरुतल्पगौ ॥ ६३ ॥ नियुक्ताविति ॥ ज्येष्ठकनिष्टभ्रातरौ यौ परस्परभार्यायां नियुक्तौ घृताक्तादिवि- धानं त्यक्त्वा स्वेच्छातो वर्तेयातां तौ स्नुषागगुरुदारगौ पतितौ भवेताम् ॥ ६३ ॥ एवं नियोगमभिधाय दूषयितुमाह- नान्यसिन्विधवा नारी नियोक्तव्या द्विजातिभिः । अन्यसिन्हि नियुञ्जाना धर्म हन्युः सनातनम् ॥ ६४ ॥ नान्यस्मिन्निति ॥ ब्राह्मणादिभिर्विधवा स्त्री भर्तुरन्यस्सिन्देवरादौ न नियोज- नीया । स्त्रियमन्यसिनियुञ्जानास्ते स्त्रीणामेकपतित्वधर्ममनादिसिद्धं नाशयेयुः६४