पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४० मनुस्मृतिः। [ अध्यायः९ पुरुषस्येति ॥ पुरुषस्य पल्याश्च धर्माय हि ते अन्योन्याच्यभिचारिलक्षणे वर्मनि वर्तमानयोः संयुक्तवियुक्तयोश्च धर्मान्पारंपर्यागतत्वेन नित्यान्वक्ष्यामि । दम्पत्योः परस्परधर्मव्यतिक्रमे सत्यन्यतरज्ञाने दण्डेनापि स्वधर्मव्यवस्थानं राज्ञा कर्तव्यमिति व्यवहारमध्येऽस्योपदेशः ॥ १ ॥ अस्वतत्राः स्त्रियः कार्याः पुरुषैः खैर्दिवानिशम् । विषयेषु च सञ्जन्त्यः संस्थाप्या आत्मनो वशे ॥ २ ॥ अस्वतन्त्रा इति ॥ स्वीयैर्भादिभिः सदा स्त्रियः स्वाधीनाः कार्याः । अनिषि- हेप्वपि रूपरसादिविषयेपु प्रसक्ता अपि आरमवशाः कार्याः ॥ २ ॥ पिता रक्षति कौमारे भो रक्षति यौवने । रक्षन्ति स्थविरे पुत्रा न स्त्री स्वातव्यमर्हति ॥ ३ ॥ पितेति ॥ पिता विवाहात्पूर्व स्त्रियं रक्षेत्पश्चागर्ता तदभावे पुत्राः । तस्मान्न स्त्री कस्यांचिदप्यवस्थायां स्वातन्त्र्यं भजेत् । भर्ता रक्षति यौवने इत्यादि प्रायि- कम् । अभर्तृपुत्रायाः संनिहितायाः पित्रादिभिरपि रक्षणात् ॥ ३ ॥ कालेऽदाता पिता वाच्यो वाच्यश्चानुपयन्पतिः। मृते भर्तरि पुत्रस्तु वाच्यो मातुररक्षिता ॥ ४ ॥ काल इति ॥ प्रदानकाले पिता तामददन् गर्यो भवति । 'प्रदानं प्रागृतोः' इति गौतमवचनादृतोः प्राक्प्रदानकालः । पतिश्च ऋतुकाले पत्नीमंगच्छन्गर्हणीयो भवति । पत्यौ मृते मातरमरक्षन्पुत्रो निन्द्यः स्यात् ॥ ४ ॥ सूक्ष्मेभ्योऽपि प्रसङ्गेभ्यः स्त्रियो रक्ष्या विशेषतः । द्वयोहि कुलयोः शोकमावहेयुररक्षिताः ॥ ५ ॥ सूक्ष्मेभ्य इति ॥ स्वल्पेभ्योऽपि दुःसङ्गेभ्यो दौःशील्यसंपादकेभ्यो विशेषेण स्त्रियो रक्षणीयाः किंपुनर्महद्यः । यस्मादुपेक्षितरक्षणादयोः पितृभर्तृगणयोः संतापं दापयेयुः ॥ ५॥ इमं हि सर्ववर्णानां पश्यन्तो धर्ममुत्तमम् । यतन्ते रक्षितुं भार्या भर्तारो दुर्बला अपि ॥ ६॥ इममिति ॥ सर्वेषां भार्यारक्षणलक्षणं धर्म वक्ष्यमाणश्लोक- रीत्या सर्वधर्मेभ्य उत्कृष्ट जानन्तोऽन्धपङ्ग्वादयोऽपि भायो रक्षितुं यतेरन् ॥ ६ ॥ खां प्रमूर्ति चरित्रं च कुलमात्मानमेव च । खं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ॥ ७॥ स्वामिति ॥ यस्माद्भार्या रक्षतो रक्षणमसंकीर्णविशुद्धापत्योत्पादनेन स्वसंतति तथा शिष्टसमाचारं पितृपितामहाद्यन्वयमात्मानं विशुद्धसंताननिमित्तौदेहिक-