पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३० मनुस्मृतिः । [ अध्यायः ८ त्रादीनामनियेन दाराः सर्वदा रक्षणीयाः । तेन प्रसङ्गनिवृत्त्यर्थमुत्कृष्टसंग्रहणा- दपि सर्ववर्णैर्भार्या रक्षणीया ॥ ३५९ ॥ भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । संभाषणं सह स्त्रीभिः कुर्युरप्रतिवारिताः॥३६० ॥ भिक्षुका इति ॥ भिक्षाजीविनः, स्तुतिपाठकाः, यज्ञार्थं कृतदीक्षकाः, सूपकारा- दयः भिक्षादिस्वकार्यार्थ गृहिस्त्रीभिः सह संभषणमनिवारिताः कुर्युः । एवं चैषां संग्रहणाभावः ॥ ३६० ॥ न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्ण दण्डमर्हति ॥ ३६१ ॥ न संभाषामिति ॥ स्वामिना निषिद्धः स्त्रीभिः संभाषणं न कुर्यात् । प्रतिषिद्धः संभाषणमाचरत्राज्ञः षोडशमापात्मकसुवर्णदानयोग्यो भवति ॥ ३६१ ॥ नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीनिंगूढाश्चारयन्ति च ॥ ३६२ ॥ नैष इति ॥ 'परस्त्रियं योऽभिवदेत्' इत्यादिसंभाषणनिषेधविधिर्नटगायनादिदा- रेषु नास्ति । तथा 'भार्या पुत्रः स्त्रका तनुः' इत्युक्तत्वाद्भार्येवात्माऽनयोपजीवन्ति धनलाभाय तस्या जारं क्षमन्ते ये, तेषु नटादिव्यतिरिक्तेष्वपि ये दारास्तेष्वप्येवं निरोधविधिर्नास्ति । यस्माच्चारणा आत्मोपजीविनश्च परपुरुषानानीय तैः स्वभार्या संश्लेषयन्ते । स्वयमागतांश्च परपुरुषान्प्रच्छन्ना भूत्वा स्वाज्ञानं विभावयन्तो व्यवहारयन्ति ॥ ३६२ ॥ किंचिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् । प्रैष्यासु चैकभक्तासु रहः प्रबजितासु च ॥ ३६३ ॥ किंचिदिति ॥ निर्जनदेशे चारणात्मोपजीविभिः स्त्रीभिः संभाषणं कुर्वन्स्वल्प- दण्डलेशं राज्ञा दाप्यः, तासामपि परदारत्वात् । तथा दासीभिरवरुद्धाभिबौद्धाभि- ब्रह्मचारिणीभिः संभाषां कुर्वन्किचिद्दण्डमानं दाप्यः स्यात् ॥ ३६३ ॥ योऽकामां दूषयेत्कन्यां स सद्यो वधमर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः॥ ३६४ ॥ योऽकामामिति ॥ यस्तुल्यजातिरनिच्छन्तीं कन्यां गच्छति स तत्क्षणादेव ब्राह्मणेतरो लिङ्गच्छेदनादिकं वधमर्हति । इच्छन्तीं पुनर्गच्छन्वधार्थी मनुष्यो न भवति ॥ ३६४ ॥ कन्यां भजन्तीमुत्कृष्टं न किंदिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेगृहे ॥ ३६५ ॥ कन्यामिति ॥ कन्यां संभोगार्थमुत्कृष्टजातिपुरुषं सेवमानां स्वल्पमपि दण्डं