पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

, अध्यायः ७] मन्वर्थमुक्तावलीसंवलिता। २३९ मौलानिति ॥ मौलान्पितृपितामहक्रमेण सेवकान्, तेषामपि द्रोहादिना व्यभिचारात् दृष्टादृष्टार्थशास्त्रज्ञान्विक्रान्तान्, लब्धलक्षान्लक्षादप्रच्युतशरीरशल्या- दीनायुधविद इत्यर्थः । विशुद्धकुलभवान्देवतास्पर्शादिनियतानमात्यान्सप्ताष्टौ वा मन्त्रादौ कुर्वीत ॥ ५४॥ अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् । विशेपतोऽसहायेन किंतु राज्यं महोदयम् ॥ ५५ ॥ यस्मात् । अपीत्यादि ॥ सुखेनापि यन्क्रियते कर्म तदप्येकेन दुष्करं भवति । विशेषतो यन्महाफलं तत्कथमसहायेन क्रियते ॥ ५५ ॥ तैः सार्धं चिन्तयेनित्यं सामान्यं संधिविग्रहम् । स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥ ५६ ॥ तैरित्यादि ॥ सचिवैः सह सामान्यं मन्त्रेप्वगोपनीयं संधिविग्रहादि । तन्नि- रूपयेत् । तथा तिष्टत्यनेनेति स्थानं दण्डकोशपुरराष्ट्रात्मकं चतुर्विधं चिन्तयेत् । दण्ड्यतेऽनेनेति दण्डो हस्त्यश्वरथपदातयस्तेषां पोपणं रक्षणादि तच्चिन्त्यम् । कोशोऽधनिचयस्तस्यायव्ययादि,

, पुरस्य रक्षणादि, राष्ट्र देशस्तहासिमनुप्यपश्वादिधा-

रणक्षमत्वादि चिन्तयेत् । तथा समुद्यन्न्युत्पद्यन्तेऽस्मादर्था इति समुदयो धान्य- हिरण्याद्युत्पत्तिस्थानं तन्निरूपयेत् । तथा गुप्तिं रक्षामात्मगतां राष्ट्रगतां च, स्वप- रीक्षितमन्नाद्यमद्यात् 'परीक्षिताः स्त्रियश्चैवं' इत्यादिनात्मरक्षणं 'राष्ट्रस्य संग्रहे नित्यम्' इत्यादिना राष्ट्ररक्षां च वक्ष्यति । लब्धस्य च धनस्य प्रशमनानि सत्पात्रे प्रतिपादनादीनि चिन्तयेत् । तथाच वक्ष्यति 'जित्वा संपूजयेद्देवान्' इत्यादि ॥५६॥ तेषां खं खमभिप्रायमुपलभ्य पृथक् पृथक् । समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७ ॥ तेषामिति ॥ तेषां सचिवानां रहसि निष्प्रतिपक्षतया हृदयगतभावज्ञानसंभ- वात्प्रत्येकमभिप्रायं समस्तानामपि युगपदभिप्रायं बुध्वा कार्ये यदात्मनो हितं तत्कुर्यात् ॥ ५७ ॥ सर्वेषां तु विशिष्टेन ब्राह्मणेन विपश्चिता । मन्त्रयेत्परमं मत्रं राजा पागुण्यसंयुतम् ॥ ५८ ॥ सर्वेषामिति ॥ एषामेव सर्वेषां सचिवानां मध्यादन्यतमेन धार्मिकत्वादिना विशिष्टेन विदुषा ब्राह्मणेन सह संधिविग्रहादिवक्ष्यमाणगुणषट्कोपेतं प्रकृष्टं मत्रं 'निरूपयेत् ॥ ५८ ॥ नित्यं तमिन्समाश्वस्तः सर्वकार्याणि निःक्षिपेत् । तेन साधं विनिश्चित्य ततः कर्म समारभेत् ॥ ५९ ॥