पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ मनुस्मृतिः। [अध्यायः ७ पानमिति ॥ मद्यपानं, अक्षैः क्रीडा, स्त्रीसंभोगो मृगया चेति क्रमपठितमेतच्च- तुष्कं कामजव्यसनमध्ये बहुदोषत्वादतिशयेन दुःखहेतुं जानीयात् ॥ ५० ॥ दण्डस्य पातनं चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥५१॥ दण्डस्येत्यादि । दण्डपातनं, वाक्पारुष्यं अर्थदूपणं चेति क्रोधजेऽपिव्यसनगणे दोषबहुलत्वादतिशयितदुःखसाधनं मन्येत ॥ ५१ ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषङ्गिणः । पूर्व पूर्व गुरुतरं विद्याद्व्यसनमात्मवान् ॥ ५२ ॥ सप्तकस्येति ॥ अस्य पानादेः कामक्रोधसंभवस्य सप्तपरिमाणस्य व्यसनवर्गस्य सर्वस्मिन्नेव राजमण्डले प्रायेणावस्थितस्य पूर्वपूर्वव्यसनमुत्तरोत्तरात्कष्टतरं प्रश- स्तात्मा राजा जानीयात् । तथाहि द्यूतात्मानं कष्टतरं, मद्यपानेन मत्तस्य संज्ञा- प्रणाशाद्यथेष्टचेष्टया देहधनादिविरोध इत्यादयो दोषाः । द्यूते तु पाक्षिकी- धनावाप्तिरप्यस्ति । स्त्रीव्यसनायूतं दुष्टम् । द्यूते हि वैरोद्भवादयो नीतिशा- स्रोक्ता दोषाः । मूत्रपुरीषवेगधारणाच व्याध्युत्पत्तिः । स्त्रीव्यसने पुनरपत्योत्पत्त्या- द्विगुणयोगोऽप्यस्ति । मृगयास्त्रीव्यसनयोः स्वीव्यसनं दुष्टम् । तत्रादर्शनकार्याणां कालातिपातेन धर्मलोपादयो दोषाः, मृगयायां तु व्यायामेनारोग्यादिगुण- योगोऽप्यस्तीत्येवं कामजचतुष्कस्य पूर्वं पूर्व गुरुदोषं, क्रोधजेप्वपि त्रिषु वाक्पा- रुप्याद्दण्डपारुप्यं दुष्टम् । अङ्गच्छेदादेरशक्यसमाधानत्वात् । वाक्पारुष्ये तु कोपानलो दानमानपानीयसेकैः शक्यः शमयितुम् । अर्थदूपणाद्वाक्पारुष्यं दो- षवन्मर्मपीडाकरं, वाक्पहारस्य दुश्चिकित्स्यत्वात् । तदुक्तं न संरोहयति वाकृतं । अर्थदूषणं तु प्रचुरतरार्थदानाच्छक्यसमाधानं, एवं क्रोधजत्रिकस्यापि पूर्वपूर्व दु- ष्टतरं यत्नतस्त्यजेत् ॥ ५२ ॥ व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ५३॥ व्यसनस्येति ॥ यद्यपि मृत्युव्यसने द्वे अपीह लोके संज्ञाप्रणागादिदुःखहेतुतया शास्त्रानुष्ठानविरोधितया च तुल्ये, तथापि व्यसनं कष्टतरं परत्रापि नरकपातहेतु- त्वात् । तदाह व्यसन्यधोधो ब्रजतीति । बहून्नरकान्गच्छतीत्यर्थः । अव्यसनी तु मृतः शास्त्रानुष्ठानप्रतिपक्षव्यसनाभावात्स्वर्गं गच्छति । एतेनातिप्रसक्तिर्व्यसनेषु निषिध्यते नतु तस्य सेवनमपि ॥ ५३ ॥ मौलाञ्छास्त्रविदः शूराँल्लब्धलक्षान्कुलोद्भवान् । सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ५४ ॥