पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

2 २२० मनुस्मृतिः । [अध्यायः ६ अध्यात्मरतिरासीनो निरपेक्षो निरामिपः। आत्मनैव सहायेन सुखार्थी विचरेदिह ॥ ४९ ॥ अध्यात्मेति ॥ आत्मानं ब्रह्माधिकृत्य रतिर्यस्य सोऽध्यात्मरतिः सर्वदा ब्रह्मध्या- नपरः, आसीन इति स्वस्तिकादियोगासननिष्ठः, निरपेक्षो दण्डकमण्डल्वादिष्वपि विशेषापेक्षाशून्यः, निरामिषः आमिषं विषयास्तदभिलापरहितः, आत्मनो देहेनैव सहायेन मोक्षसुखार्थीह संसारे विचरेत् ॥ ४९ ॥ न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हिचित् ॥ ५० ॥ नेत्यादि । भूकम्पाद्युत्पातचक्षुःस्पन्दादिनिमित्तफलकथनेन, अद्याश्विनी हस्तरे- खादेरीदृशं फलमिति नक्षत्राङ्गविद्यया, ईदृशो नीतिमार्ग इत्थं वर्तितव्यं इत्यनु- शासनेन शास्त्रार्थकथनेन च कदाचिन्न भिक्षा लब्धुमिच्छेत् ॥ ५० ॥ न तापसैब्राह्मणैर्वा वयोभिरपि वा श्वभिः। आकीर्ण भिक्षुकैर्वान्यैरगारमुपसंत्रजेत् ॥ ५१ ॥ न तापसैरित्यादि ॥ वानप्रस्थैरन्यैर्वा ब्राह्मणैर्भक्षणशीलैः, पक्षिभिः, कुक्करैर्वा व्याप्तं गृहं भिक्षार्थं न प्रविशेत् ॥ ५१ ॥ क्लृप्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेनियतो नित्यं सर्वभूतान्यपीडयन् ॥ ५२ ॥ क्लप्तेत्यादि ॥ क्लुप्तकेशनखश्मश्रुर्भिक्षापात्रवान् दण्डी कुसुम्भः कमण्डलुस्तद्युक्तः सर्वप्राणिनोऽपीडयन्सर्वदा परिभ्रमेत् ॥ ५२ ॥ अतैजसानि पत्राणि तस्य स्युनिर्बणानि च । तेषामद्भिः स्मृतं शौचं चमसानामिवाध्वरे ॥ ५३॥ अतैजसेति ॥ सौवर्णादिवर्जितानि निश्छिद्राणि भिक्षोभिक्षापात्राणि भवेयुः । तथा यमः-'सुवर्णरूप्यपात्रेषु ताम्रकांत्यायसेषु च । गृह्णन्भिक्षां न धर्मोऽस्ति गृहीत्वा नरकं ब्रजेत् ॥' तेषां च यतिपात्राणां जलेनैव तु शुद्धिः यज्ञे चमसा- नामिव ॥ ५३ ॥ तान्येव दर्शयति- अलावू दारुपात्रं च मृन्मयं वैदलं तथा । एतानि यतिपत्राणि मनुः स्वायंभुवोऽब्रवीत् ॥ ५४॥ अलाबुमित्यादि ॥ अलाबुदारुमृत्तिकावंशादिखण्डनिर्मितानि यतीनां भिक्षापा- त्राणि स्वायंभुवो मनुरवदत् । वैदलं तरुत्वनिर्मितमिति गोविन्दराजः ॥ ५४॥ एककालं चरेद्भक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ ५५॥