पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ मनुस्मृतिः। [अध्यायः ५

नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया । अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुख्यमेव च ॥ ६९ ॥ नास्येति ॥ अस्योनद्विवार्षिकस्याग्निसंस्कारो न कर्तव्यः । नाप्युदकक्रिया कर्तव्या । उदकदाननिषेधोऽयं श्राद्धादिसकलप्रेतकृत्यनिवृत्त्यर्थ. । किं त्वरण्ये काष्ठवत्परित्यज्य । काष्ठवदिति शोकाभावोऽभिहितः । यथारण्ये काठं परित्यज्य शोको न भवति एवं त्यक्त्वा व्यहं क्षपेत्र्यहाशौचं कुर्यात् । अयं चाकृतचूडस्य त्र्यहाशौचविधिः पूर्वोक्तैकाहाशौचविकल्पपरः । स च व्यवस्थितो वृत्तस्वाध्या- यादियुक्तस्यैकाहः तद्रहितस्य त्र्यहः । यद्यपि मनुना परित्यागमानं विहितं तथापि 'ऊनद्विवार्षिकं निखनेत्' इति याज्ञवल्क्यवचनाद्विशुद्धभूमौ निखायैव त्यक्तव्यः॥६९ ॥ नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया । जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति ॥ ७० ॥ नात्रिवर्षस्येति ॥ अप्राप्ततृतीयवर्षस्य पित्रादिसपिण्डैरुदकक्रिया न कर्तव्येति पूर्वत्र निषिद्धाप्युत्तरार्थमनूद्यते । जातदन्तस्य वोदकदानं कर्तव्यं नामकरणे वा कृते उदकक्रियासाहचर्यादग्निसंस्कारोऽप्यनुज्ञामात्रं, प्रेतपिण्डश्राद्धादिकं च यद्य- प्यकरणसंभवे करणं क्लेशावहं तथापि करणाकरणयोराम्नानाजातदन्तकृतनाम्नोः करणे प्रेतोपकारो भवत्यकरणे प्रत्यवायाभाव इत्यवगम्यते ॥ ७० ॥ सब्रह्मचारिण्येकाहमतीते क्षपणं स्मृतम् । जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ७१ ॥ सब्रह्मचारिणीति ॥ सहाध्यायिनि मृते एकरात्रमाशौचं कर्तव्यम् । समानोद. कानां पुनः पुत्रजनने सति त्रिरात्रेण शुद्धिर्भवति । त्र्यहानुदकदायिन इति मरण- विषयमुक्तम् ॥ ७१ ॥ स्त्रीणामसंस्कृतानां तु त्र्यहाच्छुद्ध्यन्ति बान्धवाः। यथोक्तेनैव कल्पेन शुद्ध्यन्ति तु सनाभयः ॥ ७२ ॥ स्त्रीणामिति ॥ स्त्रीणामकृतविवाहानां वाग्दत्तानां मरणे वान्धवाः भादय- स्यहेण शुद्ध्यन्ति । वाग्दानं विना भर्तृपक्षे संबन्धाभावादश्रुतमपि वाग्दानान्तप- र्यन्तं बोद्धव्यम् । सनाभयः पितृपक्षाः वाग्दत्तानां विवाहादर्वाङ्मरणे यथोक्तेनैव कल्पेनेत्येतच्छोकपूर्वाधोंक्तेन त्रिरात्रेणैव शुद्ध्यन्तीत्यर्थः । तदुक्तमादिपुराणे- 'आजन्मनस्तु चूडान्तं यत्र कन्या विपद्यते । सद्यः शौचं भवेत्तत्र सर्ववर्णेषु नित्यशः ॥ ततो वाग्दानपर्यन्तं यावदेकाहमेव हि । अतः परं प्रवृद्धानां त्रिरात्र- मिति निश्चयः ॥ वाग्दाने तु कृते तत्र ज्ञेयं चोभयतरूयहम् । पितुर्वरस्य च ततो दत्तानां भर्तुरेव हि ॥ स्वजात्युक्तमशौचं स्यान्मृतके सूतकेऽपि च' । मेधातिथि- गोविन्दराजी तु यथोक्तेनैव कल्पेनेति नृणामकृतचूडानामित्येतदुक्तेन विधिना