पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अध्यायः ५] मन्वर्थमुक्तावलीसंवलिता। १९१ न चावश्यत्वमेतेषां लघूक्त्यैव नियम्यते' । वृत्तस्वाध्यायगुणयोगेन ये सापेण्डा मुकाहाद्यल्पाशौचयोग्यास्ते यदि स्नेहादिना शवस्पृशो भवन्ति तदा दशाहेनैव शुयन्ति । उदकदायिनः पुनः समानोदकास्यहेण । गोविन्दराजस्तु धनग्रहण- पूर्वकशवनिरिकासंबन्धिबाह्मणविषयमिदं दशाहाशाचमाह ॥ ६४ ॥ गुरोः प्रेतस शिप्यस्तु पितृमेधं समाचरन् । प्रेतहारैः समं तत्र दशरात्रेण शुद्ध्यति ॥ ६५ ॥ गुरोरिति ॥ गुरोराचार्यादेरसपिण्डस्य मृतस्य शिष्योऽन्त्येष्टिं कृत्वा प्रेतनिरि- कैर्गुरुसपिण्डैस्तुल्यो दशरात्रेण शुद्धो भवति ॥ ६५ ॥ रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति । रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ॥ ६६ ॥ रात्रिभिरिति ॥ अन रात्रिभिरिति विधेयगामिनो बहुत्वस्य विवक्षितत्वातृ- तीयमासात्प्रभृति गर्भस्राये गर्भमासतुल्याहोरात्रैविशेपाभिधानाच्चानुर्वर्ण्यस्त्री विशुद्ध्यति । एतच्च पण्मासपर्यन्तम् । यथोक्तमादिपुराणे-'पण्मामाभ्यन्तरं याव- गर्भस्रावो भवेद्यदि । तदा माससमैस्तासां दिवसैः शुद्धिरिप्यते ॥ अत ऊर्ध्व तु जात्युक्तमाशौचं तासु विद्यते' । मेधातिथिगोविन्दराजादयस्त्वादिपुराणे वचनाद- र्शनात्सप्तमासादग्गर्भस्रावे मासतुल्याहोरात्रैः स्त्रीणां विशुद्धिरित्यतिदिशन्ति । प्रथमद्वितीयमासीयगर्भस्रावे स्त्रीणां त्रिरात्रम् । यथाह हारीत:--'गर्भस्रावे स्त्रीणां त्रिरात्रं साधीयो रजोविशेषत्वात् । पित्रादिसपिण्डानां त्वत्र सद्यःशौ- चम्' । यथाह सुमन्तु:-गर्भमासतुल्या दिवसा गर्भसंस्रवणे सद्यःशौचं वा भवति' । गर्भमासतुल्या इति स्त्रीविषयं सद्यःशौचं वेति पित्रादिसपिण्डविषय- मिति व्यवस्थितविकल्पः । रजस्वला च स्त्री रजसि निवृत्ते सति पञ्चमे दिने स्नानेनादृष्टार्थकल्पनयोग्या भवति । स्पर्शयोग्या तु त्रिरात्रव्यपगमे चतुर्थेऽहनि कृतस्नानेनैव शुद्धा भवति ॥ ६६ ॥ नृणामकृतचूडानां विशुद्धि शिकी स्मृता । निवृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ॥ ६७ ॥ नृणामिति ॥ अकृतचूडानां बालानां मरणे सपिण्डानामहोरात्रेण शुद्धिर्भ- वति । कृतचूडानां तु मरणे प्रागुपनयनकालात्रिरात्रेण शुद्धिः ॥ ६७ ॥ ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः । अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ॥ ६८ ॥ ऊनद्विवार्षिकमिति ॥ असंपूर्णद्विवर्षे बालं मृतमकृतचूडं मालादिभिरलंकृत्य ग्रामादहिः कृत्वा विशुद्धायां भूमौ कालान्तरे शीर्णदेहतयाशक्यमस्थिसंचयन- वर्ज बान्धवाः प्रक्षिपेयुः । विश्वरूपस्तु यस्यां भूमावन्यस्यास्थिसंचयनं न कृतं तस्यां निदध्युरिति व्याचष्टे ॥ ६८ ॥