पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ४]
१५७
मन्वर्थमुक्तावलीसंवलिता।

 नात्मानमिति । प्रथमं धनार्थमुद्यमे कृते तत्र धनानामसंपत्तिभिर्मन्दभाग्योऽहमिति नात्मानमवजानीयात् । किंतु मरणपर्यन्तं श्रीसिद्ध्यर्थमुद्यमं कुर्यात् । न त्विमां दुर्लभां बुद्ध्येत् ॥ १३७ ॥

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः॥१३८ ॥

 सत्यं ब्रूयादिति ॥ यथा दृष्टश्रुतं तत्त्वं ब्रूयात् । तथा प्रीतिसाधनं ब्रूयात्पुत्रस्ते जात इति । यथा दृष्टश्रुतमप्यप्रियं पुत्रस्ते मृत इत्यादि न वदेत् । प्रियमपि मिथ्या न वदेत् । एष वेदमूलतया नित्यो धर्मः ॥ १३८ ॥

भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वा वदेत् ।
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ॥ १३९ ।।

 भद्रमिति ॥ प्रथमं भद्रपदमभद्रपदपरं द्वितीयं भद्रशब्दपर्यायपरं अभद्रं यत्तद्भद्रशब्दपर्यायपरप्रशस्तादिशब्देन प्रब्रूयात् । तथा चापस्तम्बः 'नाभद्रमभद्रं ब्रूयात्पुण्यं प्रशस्तमिति ब्रूयाद्भद्रमित्येव' इति । भद्रपदमेव वा तत्र योज्यम् । शुष्कं निष्प्रयोजनं वैरं विवादं न केनचित्सह कुर्यात् ॥ १३९ ॥

नातिकल्यं नातिसायं नातिमध्यंदिने स्थिते ।
नाज्ञातेन समं गच्छेन्नैको न वृषलैः सह ॥ १४ ॥

 नातिकल्यमिति ॥ उषःसमये प्रदोषे च दिवा संपूर्णप्रहरद्वये च अज्ञातकुलशीलेन पुरुषेण शूद्रैश्च सह न गच्छेत् । 'नैकः प्रपद्येताध्वानम्' इत्युक्ते प्रतिषेधेऽपि पुनर्नैक इति प्रतिषेधः स्नातकव्रतलोपप्रायश्चित्तगौरवार्थः ॥ १४० ॥

हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्वयोधिकान् ।
रूपद्रव्यविहीनांश्च जातिहीनांश्च नाक्षिपेत् ॥ १४१ ॥

 हीनाङ्गानिति ॥ हीनाङ्गाधिकाङ्गमूर्खवृद्धकुरूपार्थहीनहीनजातीन्काणशब्दाह्वानादिना न निन्देत् ॥ १४१ ॥

न स्पृशेत्पाणिनोच्छिष्टो विप्रो गोब्राह्मणानलान् ।
न चापि पश्येदशुचिः सुस्थो ज्योतिर्गणान्दिवि ॥१४२॥

 न स्पृशेदिति ॥ कृतभोजनः कृतमूत्रपुरीषादिश्वाकृतशौचाचमनो ब्राह्मणो हस्तादिना गोब्राह्मणाग्नीन्न स्पृशेत् । न चाशुचिः सन्ननातुरो दिविस्थान्सूर्यचन्द्रग्रहादिज्योतिर्गणान्पश्येत् ॥ १४२ ॥

स्पृष्ट्वैतानशुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् ।
गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु ॥ १४३ ॥

 स्पृष्ट्वैतानिति ॥ एतान्गवादीनशुचिः सन्स्पृष्ट्वा कृताचमनः पाणिना गृहीता-

मनु० १४