पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[अध्यायः ४
मनुस्मृतिः ।

न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ।
नास्फोटयेन्न च क्ष्वेडेन च रक्तो विरावयेत् ॥ ६४ ।।

 न नृत्येदिति ॥ अशास्त्रीयाणि नृत्यगीतवाद्यानि नाचरेत् । पाणिना बाहौ ध्वनिरूपमास्फोटनं न कुर्यात् । अव्यक्तदन्तशब्दात्मकं क्ष्वेडनं न कुर्वात् । नच सानुरागो रासभादिरावं कुर्यात् ॥ ६४ ॥

न पादौ धावयेत्कांस्ये कदाचिदपि भाजने ।
न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ॥ ६५ ॥

 न पादाविति ॥ कांस्यपात्रे कदाचित्पादौ न प्रक्षालयेत् । ताम्ररजतसुवर्णानां भिन्नमभिन्नं वेति न दोष इति पैठीनसिवचनादेतद्व्यतिरिक्तभिन्नभाण्डे न भोजनं कुर्यात् । यत्र मनो विचिकित्सति तद्भावदुष्टं तत्र न भुञ्जीत ॥ ६५ ॥

उपानहौ च वासश्च धृतमन्यैर्न धारयेत् ।
उपवीतमलंकारं स्रजं करकमेव च ॥६६॥

 उपानहाविति ॥ उपानद्वस्त्रयज्ञोपवीतालंकारपुष्पमालाकमण्डलून्परोपभुक्तान्न धारयेत् ॥ ६६ ॥

नाविनीतैर्व्रजेद्धुर्यैर्न च क्षुद्व्याधिपीडितैः ।
न भिन्नशृङ्गाक्षिखुरैने वालधिविरूपितैः॥६७ ॥

 नाविनीतैरिति ॥ अश्वगजादिभिर्वाहनैरदमितैः क्षुधा व्याधिना च पीडितैर्भिन्नशृङ्गाक्षिखुरैश्छिन्नचालधिभिश्च न यायात् ॥ ६७ ॥

विनीतैस्तु व्रजेन्नित्यमाशुगैर्लक्षणान्वितैः ।
वर्णरूपोपसंपन्नैः प्रतोदेनातुदन्भृशम् ॥ ६८ ॥

 विनीतैस्त्विति ॥ दमितैः शीघ्रगामिभिः शुभसूचकलक्षणोपेतैः शोभनवणैर्मनोज्ञाकृतिभिः प्रतोदेनात्यर्थमपीडयन्गच्छेत् ॥ ६८ ॥

बालातपः प्रेतधूमो वर्ज्यं भिन्नं तथासनम् ।
न छिन्द्यान्नखलोमानि दन्तैर्नोत्पाटयेन्नखान् ॥ ६९ ॥

 बालातपमिति ॥ प्रथमोदितादित्यतापो बालातपः स च मुहूर्तत्रयं यावदिति मेधातिथिः । कन्यार्कातप इत्यन्ये । प्रेतधूमो दह्यमानशवधूमः । भग्नासनं च एतानि वर्जनीयानि । नखानि च रोमाणि च प्रवृद्धानि न छिन्द्यात् । दन्तैश्च नखान्नोत्पाटयेत् ॥ ६९ ॥

न मृल्लोष्ठं च मृद्गीयान्न च्छिन्द्यात्करजैस्तृणम् ।
न कर्म निष्फलं कुर्यान्नायत्यामसुखोदयम् ॥ ७० ॥

 न मृल्लोष्ठमिति ॥ 'नाकारणं मृल्लोष्ठं मृद्गीयात् । तृणानि च न छिन्यात्' इत्या-