पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अध्यायः ३]
१०९
मन्वर्थमुक्तावलीसंवलिता।

हस्तिगोश्वोष्ट्रदमको नक्षत्रैर्यश्च जीवति ।
पक्षिणां पोषको यश्च युद्धाचार्यस्तथैव च ॥ १६२ ॥

 हस्तीति ॥ हस्तिगवाश्वोष्ट्राणां विनेता, नक्षत्रशब्देन ज्योतिःशास्त्रमुपलक्ष्यते तेन यो वर्तते, पक्षिणां पञ्जरसंजातानां क्रीडाद्यर्थं पोषिता, युद्धार्थमायुधविद्योपदेशकः ॥ १२॥

स्रोतसां भेदको यश्च तेषां चावरणे रतः ।
गृहसंवेशको दूतो वृक्षारोपक एव च ॥ १६३ ॥

 स्रोतसामिति ॥ प्रवहज्जलानां सेतुभेदादिना देशान्तरनेता, तेषामेवावरणकर्ता निजगतिप्रतिबन्धकः, गृहसन्निवेशोपदेशको वास्तुविद्योपजीवी, दूतो राजग्रामप्रेष्यव्यतिरिक्तोऽपि, वृक्षरोपयिता वेतनग्रहणेन नतु धर्मार्थी । 'पञ्चाम्ररोपी नरकं न याति' इति विधानात् ॥ १६३ ॥

श्वक्रीडी श्येनजीवी च कन्यादूषक एव च ।
हिंस्रो वृषलवृत्तिश्च गणानां चैव याजकः ॥ १६४ ॥

 श्वक्रीडीति ॥ क्रीडार्थं शुनः पोषयति, श्येनैर्जीवति क्रयविक्रयादिना, कन्याभिगन्ता, हिंसारतः, शूद्रोपक्लृप्तवृत्तिः । 'वृषलपुत्रश्च' इति पाठान्तरम् । वृषला एव केवलाः पुत्रा यस्येत्यर्थः । विनायकादिगणयागकृत् ॥ १६४ ॥

आचारहीनः क्लीबश्च नित्यं याचनकस्तथा ।
कृपिजीवी श्लीपदी च सद्भिर्निन्दित एव च ॥ १६५ ।।

 आचारेति ॥ गुर्वतिथिप्रत्युत्थानाद्याचारवर्जित, क्लीबो धर्मकृत्यादौ निरुत्साहः। नपुंसकस्योक्तत्वात् । नित्यं याचनेन परोद्वेजकः, स्वयंकृतया कृष्या यो जीवति, वृत्त्यन्तरेऽपि वा संभवत्यस्वयंकृतयापि, श्लीपदी व्याधिना स्थूलचरणः, केनापि निमित्तेन साधूनां निन्दाविषयः ॥ १६५ ॥

औरभ्रिको माहिषिकः परपूर्वापतिस्तथा ।
प्रेतनिर्यातकश्चैव वर्जनीयाः प्रयत्नतः॥ १६६ ॥

 औरभ्रिक इति ॥ मेषमहिषजीवनः, परपूर्वा पुनर्भूस्तस्याः पतिः, प्रेतनिर्हारको धनग्रहणेन नतु धर्मार्थम् । 'एतद्वै परमं तपो यत्प्रेतमरण्यं हरन्ति' इत्यवश्यश्रुत्या विहितत्वात् ॥ १६६ ॥

एतान्विगर्हिताचारानपाङ्क्तेयान्द्विजाधमान् ।
द्विजातिप्रवरो विद्वानुभयत्र विवर्जयेत् ॥ १६७ ॥

 एतानिति ॥ एतान्स्तेनादीन्निन्दिताचारान्काणादींश्च पूर्वजन्मार्जितनिन्दितकर्मशेषलब्धकाणादिभावान्साधुभिः सहैकत्र भोजनाद्यनर्हान्ब्राह्मणापसदान् ब्राह्मणश्रेष्ठः शास्त्रज्ञो दैवे पित्र्ये च त्यजेत् ॥ १६७ ॥

मनु० १०