पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः । [अध्यायः ३

भिक्षामप्युदपात्रं वा सत्कृत्य विधिपूर्वकम् ।
वेदतत्त्वार्थविदुषे ब्राह्मणायोपपादयेत् ॥ ९६ ॥

भिक्षामिति ॥ प्रचुरानाभावे प्रासप्रमाणां भिक्षामपि व्यञ्जनादिना सत्कृत्य तदभावे जलपूर्ण पात्रमपि फलपुष्पादिना सत्कृत्य तत्त्वतो वेदतदर्थज्ञानवते ब्राह्मणाय स्वस्तिवाच्येत्यादिविधिपूर्वकं दद्यात् ॥ ९६ ॥

नश्यन्ति हव्यकव्यानि नराणामविजानताम् ।
भस्मीभूतेषु विप्रेषु मोहाद्दत्तानि दातृभिः॥९७॥

नश्यन्तीति ॥ मोहाद्यत्पान्नानभिज्ञतया देवपित्रुहेशेनान्नानि चेदाध्ययनतदथज्ञानानुष्ठानतेजःशून्यतया भस्मरूपेप्विव पात्रेषु दत्तानि दातृभिर्निष्फलानि भवन्ति ॥ ९७ ॥

विद्यातपःसमृद्धेषु हुतं विप्रमुखाग्निषु ।
निस्तारयति दुर्गाच्च महतश्चैव किल्विषात् ॥ ९८ ॥

विद्यातपःसमृद्धेष्विति ॥ विद्यातपस्तेजःसंपन्नविप्राणां मुखानि होमाधिकरणत्वेनाग्नितया निरूपितानि। हव्यकव्यादि प्रक्षिप्तमिह लोके दुस्तराव्याधिशत्रुराजपीडादिभयान्महतश्च पापादमुत्र नरकात्रायते ॥ ९८ ॥

संप्राप्ताय त्वतिथये प्रदद्यादासनोदके ।
अन्नं चैव यथाशक्ति सत्कृत्य विधिपूर्वकम् ।। ९९ ॥

संप्राप्तायेति ॥ स्वयमागताय त्वतिथये आसनं पादप्रक्षालनाधुदकं यथासंभव व्यञ्जनादिभिः सत्कृतं चान्नम् 'आसनावसथौ' इत्यादिवक्ष्यमाणविधिपूर्वक दद्यात् ॥ ९९ ॥

शिलानप्युञ्छतो नित्यं पञ्चाग्नीनपि जुह्वतः।
सर्व सुकृतमादत्ते ब्राह्मणोऽनर्चितो वसन् ॥ १०० ॥

शिलानिति ॥ लूनकेदारशेषधान्यानि शिलास्तानप्युञ्चिन्वतो वृत्तिसंयमान्वितत्व त्रेता आवसथ्यः सभ्यश्चेति पञ्चाग्नयः । सभ्यो नामाग्निः शीतापनोदाद्यर्थ यस्तत्र प्रणीयते । पञ्चस्वग्निषु होमं कुर्वाणस्य वृत्तिसंकोचो न पञ्चाग्निहोमार्जितपुण्यमनर्चितोऽतिथिर्वसन्गृह्णाति । अनया च निन्दयातिथ्यर्चनस्य नित्यतावगम्यते ॥१००॥

तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ १०१॥

तृणानीति ॥ अन्नासंभवे पुनस्तृणविश्रामभूमिपादप्रक्षालनाद्यर्थजलाप्रियवचनान्यपि धार्मिकगृहेष्वतिथ्यर्थ न कदाचिदुच्छिन्यन्ते अवश्यदेयानीति विधीयते। तृणग्रहणं शयनीयोपलक्षणार्थम् ॥ १०१ ॥