पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हत्पारातयोगमा अथ शनिमुक्तिमास १३ दिन ९ तस्य फलम्। कुजस्यांतर्गते मंदे स्वः केंद्रत्रिकोणगे ॥ मूलत्रिकोणकेंद्रे वा तुंगांशे स्वांशगे यदि ॥२३॥ लमाधिपतिना वापि शुभदृष्टियुते मले॥राज्यसौख्यं यशोळि स्वग्रामे धान्यडिकत् ॥२४॥ पुत्रपौत्रसमायुक्ते गृहे गोधनसंग्रहः ॥ स्ववारे राजसन्मानं स्व- मासे पुत्रद्धिछत् ॥ २५॥ नीचादि क्षेत्रगे मंदे षष्ठाष्टव्ययरा. शिगे ॥म्लेच्छवर्गप्रभुभयं धनधान्यादि नाशनम् ॥ २६ ॥ नि- गडं बंधनं रोगमंते क्षेत्रनिवासळत् ॥ द्वितीयद्यूननाथे तु पापयु- के महद्भयम् ॥ २७॥ धननाशं च संचारं राजद्वेष मनोरुजम् ।। चौराग्निनृपपीडा च सहोदरविनाशनम् ॥ २८ ॥ बंधुढेषकरं चैव जीवहानिश्च जायते । अकस्माच्च मृते तिः पुत्रदारादि पी- डनम् ॥ २९ ॥ कारागृहादिभौतिश्च राजदंडो महद्भयम् ॥ दायेशात्केंद्रराशिस्थे लाभस्थे वा त्रिकोणगे ॥३०॥ विदे- शयानं लभते दुष्कीर्तिर्विविधा तथा ॥ पापकर्मरतो नित्यं बहु- जीवादि हिंसकः ॥३१॥ विक्रयः क्षेत्रहानिश्च स्थानभ्रशं मनी- व्यथा ॥ वधेष्वपजयं चैव मूत्रकृच्छ्रान्महदयम् ॥ ३२ ॥ दाये- शाषष्ठरंध्रे वा व्यये वा पापसंयुते । तद्रुतौ मरणं ज्ञेयं नृपचौ- रादिपीडनम् ॥ ३३ ॥ वातपीडा च शूलादिशातिशत्रुभयं भवेत् ॥३४॥ तद्दोषपरिहारार्थं मृत्युंजयजपं चरेत् ॥ ३५॥ अथ बुधभुक्तिमास १६ दिन २७ तस्य फलम्। कुजस्यांतर्गत सौम्ये लग्नात्केंद्रत्रिकोणगे॥ सत्कथाश्या जपा- दानं धर्मबुद्धिर्भहृद्यशः ॥ ३६ ॥ नीतिमार्गप्रसंगश्च नित्यं मि- टानभोजनम् ॥ वाहनांबरपश्वादि राजकर्म सुखानि च ॥३७॥ कृषिकर्मफल सिद्धिरणांवरभूषणम् ॥नीचे वास्तंगते वापि