पृष्ठम्:श्रीमद्बृहत्पाराशरहोराशास्त्रम् (सुबोधिनीटीकासहितम्).pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(२३) बृहत्याराशरहोरोसरमागे- रवि बिना ॥४३॥ हित्वा धर्मे बुध माने लगाररविचंद्रजा- न्। सतो भ्रातरि जीवार्कबुधशुक्राः क्षते रविः ॥४४॥ व्यये लमेंदुमंदाळः सिताकेंन्दुशलग्नकाः। सुते मृतौ बुधा- की च हित्वाऽऽये खं शनर्वेिदः॥४५॥ उक्तान्ये स्थान- टीका। मात्यो रविं विना रविरहिताः करणदाः सप्त- धर्मे ९ भावे बुधं हित्वा शेषाकरणदाः सप्त, माने १० मावे लग्नाररविचंद्रजान्विना चन्द्रगुस्शुक्र- अत्यश्रवाः, ततो प्रातरि ३ भावे जीवाकयुधशुकाः चत्वारः, क्षते ६ भावे रवि एक एच, व्यये १२ भावे लानेंदुमन्दाळः स्पष्टं करणदाश्चत्वारः, सुते. ५ भावे सिताऽन्दझलग्नकाः शुक्ररविचंद्रबुधलमानि करणदाः पंच, मृतो ८ माचे चुधार्को हित्वा अवशिष्टाः षट्, आये ११ भावे करणप्रदामावः एवं करमपदाशने विदुः पूर्वाचार्या इति शेषः। तनुकरणं तुचनुत्पष्टितमे श्लोके वश्पते ॥ ४३ ॥४४॥४५॥ अथ संक्षेपतः स्थानान्याह उक्तान्ये इत्यर्धे- न1 पूर्वोत्तप्रकरणे ये करणप्रदा उक्ताः तेभ्योऽन्ये नामशेषाः स्थानदातारः स्थानप्रदा बोध्याः। इति एवं प्रकारेण बुधाः विद्वांसः म्यानं रेखापरपर्यायं विदुः । एवं संक्षेपेणोक्त्वा विस्तरेण वक्तुमारभने अथेत्यादि त्रिषष्टिश्लोक पर्वतम् । अथेत्यनंतरं सूरीणांविदुषां मुखबांधाय सुगमज्ञानाय स्थानमहान् भाषा। शनिकी करणसंस्था कही ।। ४२ ॥ अब बिदु देनेवालेके नाम कहते हैं. शनिसे चौथे पहिले घरमै चंद्र, मंगल, बुध, गुरु, शुक्र, शनि यह छः बिंद देनेवाले जा- मना. दूसरे सातवें घरमें चंद्र, मंगल, बुध, गुरु, शुक्र, शनि: लम यह सात बिंदु देनेवाले हैं. नवम घरमें सूर्य, चंद्र, मंगल, गुरु, शुक, शनि, लग्न यह सात बिंदु हे वाले हैं. दसवें घरमें चंद्र, गुरु, शुक्र, शनि यह चार विंदु देनेवाले हैं. तीसरे धर्म गुरु, मूर्य, बुध, शुक्र, यह चार विंदु देनशाले हैं. छठे घरमें सूर्य एकही विद् देनेवाले हैं. बारहवें घरमै लध, चंद्र, शनि, सूर्य, यह चार बिंदु देनेवाले हैं. पा.