पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

८४ मनुस्मृतिः। [ अध्यायः ३

यत्र विवाहे मैथुनधर्मेण प्रवर्तते स पापहेतुर्विवाहानां मध्येऽधमः पैशाचः ख्यातः ॥ ३४ ॥

अद्भिरेव द्विजाग्र्याणां कन्यादानं विशिष्यते ।
इतरेषां तु वर्णानामितरेतरकाम्यया ॥ ३५॥

अद्भिरिति ॥ उदकदानपूर्वकमेव ब्राह्मणानां कन्यादानं प्रशस्तम् । क्षत्रियादीनां पुनर्विनाप्युदकं परस्परेच्छया वाड्मात्रेणापि कन्यादानं भवति । उदकपूर्वकमपीत्यनियमः ॥३५॥

यो यस्यैषां विवाहानां मनुना कीर्तितो गुणः ।
सर्व शृणुत तं विप्राः सर्वं कीर्तयतो मम ॥३६॥

य इति ॥ यद्यपि 'गुणदोषौ च यस्य यौ' इति गुणाभिधानमपि प्रतिज्ञातमेव तथापि बहूनामर्थानां तत्र वक्तव्यतया प्रतिज्ञातत्वाद्विशेषज्ञापनार्थः पुनरुपन्यासः। एषां विवाहानामिति निर्धारणे षष्ठी । एषां मध्ये यस्य विवाहस्य यो गुणो मनुना कथितस्तत्सर्व हे विप्राः मम कथयतः शृणुत ॥ ३६॥

दश पूर्वान्परान्वंश्यानात्मानं चैकविंशकम् ।
ब्राह्मीपुत्रः सुकृतकृन्मोचयेदेनसः पितॄन् ॥ ३७॥

दशेति ॥ दश पूर्वान्पित्रादीन्वंश्यान्, परान्पुत्रादीन्दश, आत्मानं चैकविंशकं ब्राह्मविवाहोढापुत्रो यदि सुकृतकृद्भवति तदा पापान्मोचयति पित्रादीन्नरकादुद्धरति, पुत्रादयश्च तस्य कुले निष्पापा जायन्त इति मोचनार्थः । तेषामनुत्पत्तेः पापध्वंसस्याशक्यत्वात् ॥ ३७ ॥

दैवोढाजः सुतश्चैव.सप्त सप्त परावरान् ।
आर्षोढाजः सुतस्त्रींस्त्रीषट्ट्ष कायोढजः सुतः॥ ३८ ॥

दैवोढेति ॥ दैवविवाहोढायाः पुत्राः सप्तपरान्पित्रादीन्सप्तावरान्पुत्रादींश्च । आपविवाहोढायाः पुत्रस्त्रीन्पित्रादींस्त्रींश्च पुत्रादीन् । प्राजापत्यविवाहोढायाः पुत्रः पद पित्रादीन् षट् पुत्रादीन् आत्मानं चैनसो मोचयतीति पूर्वस्यैव सर्वत्रानुषङ्गः। कायोढज इति ‘ड्यापोः संज्ञाछन्दसोर्बहुलम्' इति इस्वत्वम् । ब्राह्माद्यष्टविवाहोदेशक्रमानुसारेण मन्दफलस्यार्षस्येह बहुफलप्राजापत्यात्पूर्वाभिधानम् । ब्राह्मादिविवाहोद्देशश्लोक एव कथमयं क्रम इति चेत् 'पञ्चानां तु त्रयो धाः' इत्यत्र प्राजापत्यग्रहणार्थम् । अन्यथा त्वार्षस्यैव ग्रहणं स्यात् ॥ ३८ ॥ प्रसवे च गुणागुणानिति यदुक्तं तदुच्यते-

ब्राह्मादिषु विवाहेषु चतुर्दैवानुपूर्वशः।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते शिष्टसंमताः ॥ ३९ ॥

ब्राह्मेति ॥ ब्राह्मादिषु चतुर्पु विवाहेषु क्रमावस्थितेषु श्रुताध्ययनसंपत्तिकतेजो-