पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मनुस्मृतिः । [ अध्यायः ३

नामपरिज्ञानविषयमेव । असगोत्रा च या पितुरिति पितुर्या सगोत्रा न भवति । चकारात्पितृसपिण्डापि । पितृव्यादिसंततिभवा या न भवतीत्यर्थः । सा द्विजातीनां दारस्वसंपादके विवाहे प्रशस्ता,मैथुनसाध्ये अग्न्याधानकर्मपुत्रोत्पादनादौ चेति॥५॥

महान्त्यपि समृद्धानि गोजाविधनधान्यतः।
स्त्रीसंबन्धे दशैतानि कुलानि परिवर्जयेत् ॥ ६॥

महान्त्यपीति ॥ उत्कृष्टान्यपि गवादिभिः समृद्धान्यपि इमानि दश कुलानि विवाहे त्यजेत् ॥ ६॥ तानि कानीत्याह-

हीनक्रियं निष्पुरुषं निश्छन्दो रोमशार्शसम् ।
क्षय्यामयाव्यपस्मारिश्चित्रिकुष्ठिकुलानि च ॥७॥

हीनक्रियमिति॥ जातकर्मादिक्रियारहितं, स्वीजनकं, वेदाध्यापनशून्यं, बहुदीर्घरोमान्वितं,अर्शोनामव्याधियुक्तं।क्षयो राजयक्ष्मा मन्दानलापस्मारश्वित्रकुष्टयुक्तानां च कुलानि वर्जयेदिति पूर्वक्रियासंबन्धः । दृष्टमूलता चास्य प्रतिपेधस्य मातुलवदुत्पन्ना अनुवहन्ते। तेन हीनक्रियादिकुलात्परिणीतायां संततिरपि तादृशी स्यात् । 'व्याधयः संचारिणः' इति वैद्यकाः पठन्ति--'सर्वे संक्रामिणो रोगा वर्जयित्वा प्रवाहिकाम्' इति । अवेदमूला कथमियं प्रमाणमिति चेन्न । दृष्टार्थतयैव प्रामाण्यसंभवात् । तदुक्तं भविष्यपुराणे-'सर्वा एता वेदमूला दृष्टार्थाः परिहृत्य तु' । मीमांसाभाष्यकारेणापि स्मृत्यधिकरणेऽभिहितम् 'ये दृष्टार्थास्ते तत्प्रमाणं, ये त्वदृष्टार्थास्तेषु वैदिकशब्दानुमानम्' इति ॥ ७ ॥ कुलाश्रयं प्रतिषेधमभिधाय कन्यास्वरूपाश्रयप्रतिषेधमाह-

नोद्वहेत्कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम् ।
नालोमिकां नातिलोमां न वाचाटां न पिङ्गलाम् ॥८॥

नोदहेदिति ॥ कपिलकेशां नित्यव्याधितामविद्यमानलोमां प्रचुरलोमां बहुपरुपभाषिणीं पिङ्गलाक्षीं कन्यां नोपयच्छेत् ॥ ८ ॥

नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्वतनामिकाम् ।
न पक्ष्यहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥ ९॥

नेति ॥ ऋक्षं नक्षत्रं तन्नामिकां आरेवतीत्यादिकाम् । एवं तरुनदीम्लेच्छपर्वतपक्षिसर्पदासभयानकनामिकां कन्यां नोद्वहेत् ॥ ९ ॥

अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।
तनुलोमकेशदशनां मृद्वङ्गीमुद्बहेत्स्त्रियम् ॥ १० ॥

अव्यङ्गाङ्गीमिति ॥ अविकलाङ्गीं मधुरसुखोद्यनाम्नी हंसगजरुचिरंगमनां अनतिस्थूललोमकेशदशनां कोमलाङ्गीं कन्यामुद्वहेत् ॥ १० ॥