पृष्ठम्:मनुस्मृतिः (मन्वर्थमुक्तावलीसंवलिता).pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

.१८ मनुस्मृतिः। [अध्यायः १

स्वायंभुवस्येति ॥ ब्रह्मपुत्रस्यास्य मनोः षड्शप्रभवा अन्ये मनवः । एवं कार्यकारिणः स्वस्वकाले सृष्टिपालनादावधिकृताः स्वाः स्वाः प्रजा उत्पादितवन्तः ॥६१॥

स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा ।
चाक्षुषश्च महातेजा विवस्वत्सुत एव च ॥ ६२ ॥

स्वारोचिपश्चेति ॥ एते भेदेन मनवः षट् नामतो निर्दिष्टाः ॥ ६२ ॥

स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः।
स्खे स्वेऽन्तरे सर्वमिदमुत्पाद्यापुश्चराचरम् ॥ ६३ ॥

स्वायंभुवेति ॥ स्वायंभुवमुखाः सप्तामी मनवः स्वीयस्वीयाधिकारकाले इदं स्थावरजङ्गममुत्पाद्य पालितवन्तः ॥ ६३ ॥

इदानीमुक्तमन्वन्तरसृष्टिप्रलयादिकालपरिमाणपरिज्ञानायाह-

निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला ।
त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः ॥ ६४ ॥

निमेषा दश चाष्टाविति ॥ अक्षिपक्ष्मणोः स्वाभाविकस्य उन्मेपस्य सहकारी निमेषः । तेऽष्टादश काष्टा नाम कालः । त्रिंशच्च काष्टाः कलासंज्ञकः । त्रिंशत्कालाः मुहूर्ताख्यः कालः । तावत्रिंशन्मुहूर्तान् अहोरात्रं कालं विद्यात् । तावत इति द्वितीयानिर्देशाद्विद्यादित्यध्याहारः ॥ ६४ ॥

अहोरात्रे विभजते सूर्यो मानुषदैविके ।
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥६५॥

अहोरात्रे इति ॥ मानुषदैवसंबन्धिनौ दिनरात्रिकालावादित्यः पृथक्करोति । तयोर्मध्ये भूतानां स्वप्नार्थ रात्रिर्भवति, कर्मानुष्ठानार्थं च दिनम् ॥ ६५ ॥

पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः ।
कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी ॥६६॥

पित्र्ये इति ॥ मानुषाणां मासः पितॄणामहोरात्रे भवतः । तत्र पक्षद्वयेन विभागः । कर्मानुष्टानाय पूर्वपक्षोऽहः । स्वापार्थं शुक्लपक्षो रात्रिः ॥ ६६ ॥

दैवे रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः।
अहस्तत्रोदगयनं रात्रिः स्यादक्षिणायनम् ॥ ६७ ॥

देवे रात्र्यहनी वर्षमिति ॥ मानुषाणां वर्षं देवानां रात्रिदिने भवतः । तयोरप्ययं विभागः । नराणामुदगयनं देवानामहः । तत्र प्रायेण दैवकर्मणामनुष्टानं, दक्षिणायनं तु रात्रिः ॥ ६७ ॥

ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः।
एकैकशो युगानां तु क्रमशस्तन्निबोधत ॥ ६८ ॥