पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नियमविधिनिरूपणम् । श्रीासम्भव एवं नीवाराणां शास्त्रार्थत्वमिति चेत् ? तर्हि सि- दं वचसैव नैमित्तिकत्वं, एवं च ब्रीहिनीचारगतावयवानां प्रा- तिस्विकरूपेण नित्यत्वानित्यत्व भेदे सत्यप्यपूर्वसाधनत्वात्मकनित्य- रूपक्रोडीकृतानां नित्यपोक्षणादिसम्बन्ध उपपादनीयः तदा ते- नैव रूपेण सम्भवत् सङ्ग्रहः फलचमसः किमित्युपेक्षणीयः । यदि त्वपूर्वसाधनलक्षणां परित्यज्य संस्कारवाक्येषु बी- धादिपदं मुख्याधमङ्गीक्रियते तदा प्रतिनिधिभूतनीनारा. देनैमित्तिकफलचममादेश्च नियमोक्षणादिसम्बन्धाऽसम्बन्धी स. म्भवतः ब्रीहिगतानामिव नीवारगतानामध्यवयवानां व्रीहिपदेन विषयीकरणेपि सोमपदेन फलचमसस्पाविषयीकरणात्, तस्मात्फ- लचमसस्य नित्यधर्मालाभः प्रतिनिधेस्तु तल्लाभ इति सिद्धान्तानु- रोधेनाप्यपूर्वसाधने लक्षणा नाङ्गीकार्या । ननु सत्यामपि तस्यां शक्यत एवासौ रक्षितुं, नैमि- त्तिकं हि नित्यापवादत्वेन विधीयमानं न तत्समकालं विधी- यते धर्माच नित्यवद्विधीयमानाः स्वविधिसमकालप्रवृत्तनित्य- विधिशेपत्वेन निराकासा न पुनमित्तिकविशेषत्वं प्रति- पद्यन्ते, प्रतिपद्यन्ते च प्रतिनिधिशेषत्वं नित्यविधेरेव तत्पाप- कत्वात् । नच व्रीहिविधेः प्रोक्षणादिविधेश्च नित्यत्वेन युग- पत्प्रवृत्तत्वात्योक्षणादिविधेः प्रागवगतमपूर्वसाधनत्वं ब्रीहिष्विति मोक्षणादिविधिगतेन व्रीहिपदेन तल्लक्षणेत्यपि शां, यवेषु धर्माकाटोपशमार्थापूर्वसाधनत्वलक्षणार्थमेव स्वतुल्यप्रवृत्तिकतया प्रतीयमानमपि बीहिशास्त्रं प्रतीक्ष्यैव प्रोक्षणादिविधिप्रवृत्यभ्युप- गमात् । एवं च व्रीहिशास्त्रोपस्थापितसाधनत्वं लक्षणया तद्विषयी- कृतत्वाविशेषेण व्रीहीणामिव नीवाराणां ततुल्यवृत्तिकशास्त्रबो- धितसाधनत्वानां च यवानामपि सञ्चन्हाद्भवति धर्मसम्बन्ध उभये. ,