पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ अर्थे विधदित्यादौ दधदाद्यमवाचकम् । धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः॥७॥ अश्लीलं त्रिविधं ब्रीड़ा जुगुप्साऽमङ्गलात्मना । . आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् ॥ ८ ॥ स्याध्यर्थमिह संदिग्धं नद्यां यान्ति पतत्रिणः । स्थादप्रतीतं शास्त्रैकगम्यं वीतानुमादिवत् ॥ ९ ॥ शिथिलं शयने लिल्ये मच्चित्तं ते शशिश्रियि । मस्तपृष्टकटीलोष्ठगल्लादि प्रास्यमुच्यते ॥ १० ॥ नेयार्थ लक्षणात्यन्तप्रसरामनोहरम् । हिमांशोरिधिक्कारजागरे यामिकाः कराः ॥ ११ ॥ क्लिष्टमर्थो यदीयोऽर्थश्रेणितः श्रेणिमृच्छति । हरिप्रियापितृवारिप्रवाहप्रतिमं वचः ॥ १२ ॥ अविमृष्टविधेयांशः समासपिहिते विधौ। विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि ॥१३॥ अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतमुत्तुङ्गहारशोभिपयोधरा ॥ १४ ॥ रथाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मामङ्गद जानासि रावणं रणदारुणम् ॥१५॥ यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसंधिः पटवागच्छ विसंधिपती इमौ ॥१६॥ हतवृत्तमनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् । विशाललोचने पश्याम्बरं तारातरङ्गितम् ॥ १७ ॥ नूनं त्वत्खङ्गसंभूतं यशःपुष्पं नभस्तलम् । अधिकं भवतः शत्रून्दशत्यसिलताफणी ॥ १८॥ कथितं पुनरुक्ता वाक्छायाब्जश्यामलोचना । विकृतं दूरविकृतैरैयरुः कुञ्जराः पुरम् ॥ १९ ॥ पतत्प्रकर्षहीनानुप्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलिपाणिरेष समागतः ॥ २० ॥ समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरेत्यम्बुनिधिवान्धवः ॥ २१ ॥ अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् । मेघारम्भं स्तुमः शम्भुमर्धरम्भोरुविग्रहम् ॥ २२ ॥ अभवन्मतयोगः स्यान्न चेदमभितोऽन्वयः। येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा क्यम् ॥ २३ ॥ स एष लङ्कालंकारं रावणं हन्तुमुद्यतः।..