पृष्ठम्:कुवलयानन्दः (व्यख्याद्वयोपेतम्).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीः

श्रीमदप्पय्यदीक्षितप्रणीतः

कुवलयानन्दः।


जयदेवविरचितचन्द्रालोकव्याख्यारूपः

चन्द्रालोकसहितः ।

श्रीमत्तत्सदुपाख्यवैद्यनाथसूरिविरचितया
अलंकारचन्द्रिकाव्याख्ययालंकृतः ।


पणशीकरोपाह्वलक्ष्मणशर्मात्मजेन वासुदेवशर्मणा
पाठान्तरैः वर्णक्रमकोशयोजनेन च
परिष्कृतः ।


(चतुर्थावृत्तिः)


सच

मुम्बय्याख्यराजधान्यां तुकाराम जावजी इत्येतैर्निर्णयसागराख्य-
मुद्रणयन्त्रालयाधिपैः स्वीयेऽङ्कनालये
संमुद्र्य प्राकाश्यं नीतः ।


शाकः १८३८, ख्रीस्ताब्दः १९१७.


मूल्यं १४ आणकाः ।