पृष्ठम्:मृच्छकटिकम्.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

62 मनां कान्तवियोगदुःखजलधौ मां बीक्ष्य दीनामना विद्युत् किं स्फुरसि स्वमप्यकरुणे स्त्रीरवेऽपि तुल्ये सति ।' Subhashita. P. 127. L. 13-16 (Verse 33). Like an unsteady gold-cord on the breast of Airavata-elephant, like a white banner hoisted on the brow of mountain, she, the lamp of Indra's palace points out your paramour's residence.-raa] Indra's elephant--one of the fourteen jewels churned out of the milk ocean.-(man:] Indra. 'आखण्डलः सहस्राक्ष रभुक्षा'-इत्यमरः (खडि भेदने-वृषादिभ्यः कलन् उणा०९।१०६). Metre वसन्ततिलकम् . P. 127. L. 18. सकलकला:]-चतुःषष्टिकलाः-Sixty four srts, Våtsyayans Kámasútra cnumerates them thus:- गीतं, वायं, नृत्य, आलेख्यं, विशेषकन्छेध, तण्डुलकुसुमपलिधिकाराः, पुष्पास्तरणं, दशनवसनांगरागाः, मणिभूमिकाकर्म, शयनरचनं, उदकवार्थ, उदकघातः, चित्राश्वयोगा, माल्यग्रथनविकल्पाः, शेखरापीडयोजना, नेपध्यसंयोगाः, कर्णपत्रभंगाः, गन्धयुक्ति, भूषण- योजन, ऐन्द्जाला:, कुचुमाराश्च योगाः, हस्त लाघवं, चित्रशाकापूपभक्तविकारक्रियाः, पानकरसासवरागयोजना, सूचीबानकर्माणि, सूत्रक्रीडा, वाणाडमरुकवाधानि, प्रहेलिका, प्रतिमाला, दुर्वाचकयोगाः, पुस्तकवाचनं, नाटकाख्यायिकादर्शनं, काव्यसमस्यापूरणं, पट्टिकायेत्रमाणविकल्पाः, तक्षकमाणि, तक्षणं, वास्तुविधा, रूप्यरत्नपरीक्षा, धातुवादा, मणि- रागाकरज्ञानं, वृक्षायुर्वेदयोगाः, भेषकुक्कुटलाक्कयुद्धविधिः, शुकसारिकाप्रलापन, उत्सादने संवाहन केशमर्दने च कौशलं, अक्षरमुष्टिकाकथनं, मलेच्छितकविकल्पाः, देषभाषाविज्ञान, पुष्पशकटिका, निमित्सहानं, यत्रमातृका, धारणमातृका, संपाव्यं, मानसी, काव्य- क्रिया, अभिधानकोशछंदोविज्ञानं, क्रियाविकल्पा:, छलितकयोगाः, वस्वगोपनानि, चूतविशेषाः, आकर्षक्रीडा, बालक्रीडनकानि, बैनयकीनां वैजयिकीनां ब्यायामिकीनां घ विद्यानां विज्ञानम्-----Kamasutra p. 33----34, P. 127. L. 20-21 (Verse 34). If you becoine angry with your lover) you cannot derive pleasure, but without anger there is not carnal gratification. So feign anger and avger him; he pleased. yourself and satisfy your love at the same time. कोपः-'प्रेम्णः कुटिल- गामित्वात् कोपो यः कारणं विना' and 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते'- Sahityadarpana. गीतोवृत्तं---आर्या पूर्वार्धसमं द्वितीयमपि भवति यत्र हंसगसे। छन्दोविदस्तदानीं गीति ताममृतवाणि भाषन्ते. P. 128. L. 2-5 (Verse 35). She, affected by the sentiment of love, delighted and with locks of hair drenched with rain has come to her lover's abode at the time rendered charming by the clouds and fragrant by the blooming Nîpa and the Kadamba filo- vers. She is affrighted by the thunder of the clouds and eager to see you. (She awaits at the door) and is cleansing her feet soiled with mud and mire adhered to the anklets. शार्दूलविक्रीडितं वृत्तम्- P. 128. L. 13-16 (Verse 36). May the shop-like harlot receive happiness as compensation for the sale of politeness, who is the