पृष्ठम्:चरकसंहिता (आयुर्वेददीपिकाव्याख्यासमेता).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निवेशमहर्षिकृता चरकप्रतिसंस्कृता श्रीचरकसंहिता पुस्तकालय-विभाग जाट जायते किक रजयपुर श्रीमच्चरकचतुराननश्रीचक्रपाणिदत्तप्रणीतया चरकतात्पर्येत्यपरपर्यायया आयुर्वेददीपिकाख्यथा व्याख्यया समलवृता. जनस्थाननिवासिना दातारोपाढेन केशवसूलना वामनशास्त्रिणा वैद्यभूषणेन परिशोधिता. प्रथमावृत्तिः। साच पुस्तकालय-विभाग मोहमय्याम् निर्णयसागराख्यमुद्रणालयाधिपतिना पाण्डुरङ्ग जावजी इत्यनेन स्वीयाऽङ्कनालये मुद्रयित्वा प्रकाशिता. शकाब्दाः १८४३-निस्ताव्दा मूल्यं ८ रूपयकः