पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
38
MEGHADUTA

  नीवीबन्धोच्छ्वसनशिथिलं यत्र यक्षाङ्गनानां
  वामः कामादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
  अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपा-
  न्ह्रीमूढानां भवति विफलप्रेरणश्चूर्णमुष्टिः ॥ ६९ ॥

 यत्र यक्षाङ्गनानां चन्दनादिचूर्णमुष्टिर्दीपशान्तिधिया प्रेरितो विफलो भवति निष्फलः संपद्यते । प्रद्योतकाप्रशमात् । कदाचिदन्यत्रामी पतितो भवेदित्याह । अर्चिन्तुङ्गान्महाज्वालान्रत्नप्रदीपानभिमुखमामाद्यापि । विफलत्वं त्वनश्वरत्वाद्रत्नार्चिषः । क्षेपस्तु वह्निदीपभ्रान्त्या । कदा विफल इत्याह । कामात्सुरतेच्छया चपलपाणिषु प्रियेष्वम्बरमपहरत्सु । कीदृशं वासः । नीवीवन्धस्योच्चयसंयमनस्योच्छूननेन विकासेन शिथिलमदृढम् । ततश्चापलात्तदपहारः । अतश्च लज्जाव्याकुलत्वात्तासां चूर्णादिभिर्मणिदीपप्रशमनेच्छा ॥ ६९ ॥

  गन्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
  क्लृप्तच्छेद्यैः कनककमलैः कर्णविभ्रंशिभिश्च ।
  मुक्तालग्नस्तनपरिमलैश्छिन्नसूत्रैश्च हारै-
  र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ७० ॥

 यत्राभिसारिकाणां नैशो मार्गः प्रभातेऽमीभिः सूच्यते कथ्यतेऽनुमीयते

वा । कः । स्तनजघनभरेण गत्युत्कम्पात्केशच्युततैर्मन्दारकुसुमैः । कर्णभ्रष्टैश्च कनकललितैः क्लृप्तच्छेद्यै रचितविच्छित्तिविशेषैः । तथा मुक्तामणिषु लग्नः स्तनपरिमलः कुचामोदो येषां तच्छिन्नसूत्रैर्मुक्ताहारैश्च । तदेतेन भ्रष्टाभरणाग्रहणेन समृद्धिरुक्ता । छेदनीयं छेद्यं पत्रलतादि । क्लृप्त शब्दे कृषो रो लः ॥ ७० ॥


fra J, M, S, B, C, D). 2 बिम्बाधराण J, I. पीमं रागाद. J, M.S, D. HATUT J, M, S, D). J. M, S. " •परिमनर्भिन • A, B ; मुताजानः मतमपरिचितच्छिन्न• J', मुक्तानामः सानपरिसरछिन्न• J', I, S, D. · Isvarnchandra (p. 130) and the Vidyullata (p. 182) consider this verse an interpolation. Pān. viii, 2, 18. पात्रच्छेदः