पृष्ठम्:मेघदूतम् (वल्लभदेवव्याख्यासमेतम्).djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
37
MEGHADUTA

  त्वत्संरोधापगमविशदै श्चोतिताश्चन्द्रपादै-
  र्व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ६७ ॥

 यत्र पुर्यां स्त्रीणां कामिनीनां सुरतजनितामङ्गग्लानिं चन्द्रकान्तमणयो व्यालुम्पन्ति प्रशमयन्ति । कीदृशीनाम् । प्रियतमभुजालिङ्गनोच्छ्वासितानां भर्तृभुजबन्धनपीडितानाम् । कीदृशाश्चन्द्रकान्ताः । तन्तुजालेष्ववलम्बन्त इति तन्तुजालावलम्बाः । तथा त्वत्संरोधापगमविशदैर्भवदावरणनिवृत्तिनिर्मलैश्चन्द्रपादैः शशिकिरणैः द्योतिताः स्राविताः । स्फुटजललवस्यन्दिनः प्रकटतोयकणमुचः । अतश्चाङ्गग्लानिहरत्वम् ॥ ६७ ॥

  नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी-
  रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः ।
  शङ्कास्पृष्टा इव जलमुचस्त्वादृशा यत्र जालै-
  र्धूमोद्गारानुकृतिनिपुणं जर्जरा निष्पतन्ति ॥ ६८ ॥

 यत्र भवद्विधा मेघाश्चित्रेषु नवजलकणैर्नाशं विधाय जर्जरत्वाद्धूमोद्गारानुकृत्या धूमप्रसरसादृश्येन निपुणं प्रवीणं प्रासादजालैर्गवाक्षविवरैर्निष्पतन्ति निर्यान्ति । उत्प्रेक्षते । चित्रनाशेन शङ्कास्पृष्टा इव शङ्किता यथा । सशङ्कैर्हि सपराधत्वाद्व्याजेन पलाय्यते । कोदृशा जलदाः । यस्यामलकायां विमानाग्रभूमीर्नेत्रा वोढ़ा प्रेरकेण सततगतिना वायुना नीता अपवाहिताः । नयतीति नेता तेन । अतश्च वर्षणादालेख्यबाधः । जर्जराः खण्डा म्लानाः ॥ ६८ ॥


3 6 "Se l'arttila on l'an. vii, 33, 336. : दरिन्दुपार्दनिशीथे J. 'देशन्दपादर्मिगीथे M, 'दयोदितायन्द्र पाद. S, C. म्वननक. fण कादोष. J. मम्निन्न कारण कादोष. M. D. 'स्वादृशो 1. यन्त्रमान.J, जान्नमार्ग• I, S. •निपुणा J. M. S. D.

The worlanira is probably intended to represent the seconólnry

meaning of ani. Jahondra's commentary on llēmachandran nekortharamgraha (elited by Professor Zachariae, p. 70, 1.17), in quoting rerse 6, attributes to STAA the meaning våer.