पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रस्तावना। तस्याभूत्तनयो नयैकरसिकः क्रान्तद्विषन्मण्डलो विध्वस्तोद्धतवीरयोधतिमिरः श्रीचन्द्रदेवो नृपः । येनोदारतरप्रभावशमिताशेषप्रजोपद्रवं श्रीमीधिपुराधिराज्यमसमं दोर्विक्रमेणार्जितम् ॥ ४ ॥ तीर्थानि काशिकुशिकोत्तरकोशलेन्द्र- स्थानीयकानि परिपालयताऽधिगम्य । हेमात्मतुल्यमनिशं ददता द्विजेभ्यो येनाङ्किता वसुमती शतशस्तुलाभिः ॥ ५ ॥ तस्यात्मजो मदनपाल इति क्षितीन्द्र- चूडामणिविजयते निजगोत्रचन्द्रः । यस्याभिषेककलशोल्लसितैः पयोभिः प्रक्षालितं कलिरजःपटलं धरित्र्याः ॥ ६ ॥ यस्यासीद्विजयप्रयाणसमये तुङ्गाचलोच्चैश्चल- न्माद्यत्कुम्भिपदक्रमासमभरभ्रश्यन्महीमण्डले । चूडारत्नविभिन्नतालुगलितस्त्यानासृगुद्भासितः शेषः शेषवशां(?)दिव क्षणमसौ क्रोडे निलीनाननः ॥ ७ ॥ तस्मादजायत निजायतबाहुवल्लि- बन्धावरुद्धनवराज्यगजो नरेन्द्रः। सान्द्रामृतद्रवमुचां प्रभवो गवां यो गोविन्दचन्द्र इति चन्द्र इवाम्बुराशेः ॥ ८ ॥ न कथमप्यलभन्त रणक्षमांस्तिसृषु दिक्षु गजानथ वज्रिणः । ककुभि बभ्रमरभ्रमुवल्लभप्रतिभटा इव यस्य घटागजाः ॥ ९ ॥ अजनि विजयचन्द्रो नाम तस्मान्नरेन्द्रः सुरपतिरिव भूभृत्पक्षविच्छेददक्षः । भुवनदलनहेलाहर्म्यहम्मीरनारी- नयनजलदधाराधौतभूलोकतापः ॥ १० ॥ लोकत्रयाक्रमणकेलिविशृङ्खलानि प्रख्यातकीर्तिकविवर्णितवैभवानि । यस्य त्रिविक्रमपदक्रमभाजि भान्ति प्रोड्योतयन्ति वलिराजभयं यशांसि ॥ ११ ॥ यस्मिंश्चलत्युदधिनेमिमहीजयाथै माद्यत्करीन्द्रगुरुभारनिपीडितेव । याति प्रजापतिपदं शरणार्थिनी भूस्त्वङ्गत्तुरङ्गनिवहोत्थरजश्छलेन ॥ १२ ॥ १ 'अथो कन्यकन्याकान्येभ्यः कुब्जमित्यपि । महोदयं गाधिपुरम्' इति केशवः ॥२ 'काशी वाराणसी काशिर्वरणासी वराणसी।' इति केशवः ॥ ३ अयं च हम्मीरः कुत्रत्य इति न निश्चयः ॥