पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ श्रीः॥

श्रीहर्षरचितं

नैषधीयचरितम् ।




श्रीमन्नारायणरचितया नैषधीयप्रकाशाख्यया
व्याख्यया समुल्लसितम् ।




पञ्चनददेशीयविश्वविद्यालयान्तर्गतसंस्कृतश्रेण्यध्यक्षप्रधानाध्यापक-

दाधीचपण्डितशिवदत्तशर्मणा

टीकान्तरीयटिप्पण्योपस्कृत्य संशोधितम् ।

तच्च

शाके १८१६ वत्सरे

मुम्बय्यां

जावजी दादाजी इत्येतेषां

निर्णयसागराख्यमुद्रणयन्त्रालयाधिपतिना तुकाराम जावजी
इत्यभिधेनाङ्कयित्वा प्राकाश्यं नीतम् ।

मूल्यं ६ रुप्यकाः ।