पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । __ २५ क्कुळे ईदिशेण णाम शूळत्तणेण मए शह वि लोशं कळे. शि । गामशूगळं आळुहिअ गगणमुप्पदिदेण शागळेण पडि- भञ्जिअ लावणं बळा गहीदे शकशुदे तिमिङ्गळे । अइ एळण्डलुक्ख! किं भणाशि- अळिअं अळिअं त्ति । णं एशे मुशळशमविशाळळम्बहत्थे दद्दळे मे शक्खी । अहव तेळळोकविदिअपळक्कमश्श शक्खिणा किं कय्यं । एवं क- ळिशं । कुकिळखादिअशेशं मंशखप्डं खादिश्शं । (खादन् प्रान्तः ।) हा हा माळिदो म्हि बप्फेण माळिदो म्हि । (रुदित्वा विलोक्य) के एशे मं ताळेशि । (विलोक्य) दुट्ठदाळआ! जश्श वा कश्श वा भाउणेओ खु अहं , भीमशेणश्श घटुक्कओ विअ । अविअ शुणाथ , गहीदशूळा बहुवेशधाळिणो शदं पिशाआ उदळे वहन्ति मे । शदं च वग्घाण णिशग्गभीशणं मुहेण मुञ्चामि अहं महोळए ॥ १९ ॥ यसे । उन्मत्तो दुष्टकुकुर ईदृशेन नाम शूरत्वेन मया सहापि रोषं करोषि । प्रामस्करमारुह्य गगनमुत्पतितेन सागरेण प्रभज्य रावणं बलाद् गृहीतः शक्रसुतस्तिमिशिलः । अयि एरण्डवृक्ष ! किं भणसि --- अलीकमलीकमिति । नन्वेष मुसलसमविशाललम्बहस्तो दर्दुरो मे साक्षी । अथवा त्रैलोक्यविदित- पराक्रमस्य साक्षिणा किं कार्यम् । एवं करिष्यामि । कुकुरखादितशेषं मांसखण्डं खादिष्यामि । हा हा मारितोऽस्मि बाप्पेण मारितोऽस्मि । क एष मां ता. डयसि । दुष्टदारकाः ! यस्य वा कस्य वा भागिनेयः खरवहं, भीमसेनस्य घटो- स्कच इव । अपिच शृणुथ, गृहीतशूला बहुवेषधारिणः __ शतं पिशाचा उदरे वहन्ति मे । शतं च व्याघ्राणां निसर्गभीषणं मुखेन मुञ्चाम्यहं महोरगान् ।॥ १९ ॥