पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासपहसनम् । शास्यभिक्षुः- (क) कवाळिआउस! मा मा एवं । किं एदं । (आत्मगतम्) अहो लळिअरूबा उवासिआ । काली-भो भिक्षो! दर्शय तावत् । यावदेतत् ते पाणौ चीवरान्तःप्रच्छादितं द्रष्टुमिच्छामि । शाक्यभिक्षुः -- (ख) किं एत्थ पेक्खिदब्वं । भिक्खाभा- अगं खु एदं। कमाली - अत एवं द्रष्टुमिच्छामि । शाक्यभिक्षुः- (ग) आ, उस! मा मा एवं । पच्छण्णं खु एवं णेदव्यं । कमाली-नूनमेवमादिप्रच्छादननिमित्तं बहुचीवरधारणं बुद्रेनोपदिष्टम् । शाक्यभि तुः --- (प) सचं एवं । कमाली-इई तत् संवृत्तसत्यम् । परमार्थसत्यं श्रोतु- मिच्छामि। शायभि पुः - () भोदु एत्तओ परिहासो । अदिक्क- माद मिक्यावळा । साहामे अहं । (प्रतिष्ठते ।) (क) का मालिका गलक! मामयम् । किमेतत् । अहाँ लालतरूपा उपा- सिका। (ख) मित्र द्रष्टव्यम् । भिक्षाभाजनं स्वत्येतत् । (ग) । , उपस.. मा मेंम् । प्रचनं खलो तन्ने तव्यम् । (घ) सत्यमेतत् । (ङ) भवत्वतावान् परिहासः । अतिकामति भिक्षावेला । साधयाम्यहम् ।