पृष्ठम्:Matta Vilasa Prahasanam Mahendra Vikrama Ed. Ganapati Sastri T.S. University of Travancore 50.pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मत्तविलासप्रहसनम् । पश्याम इति । हा हतोऽस्मि । भ्रष्टं मे तपः। केनाहमिदानी कपाली भविष्यामि । भोः! कष्टम् । येन मम पानभोजन- ___ शयनेषु नितान्तमुपकृतं शुचिना । तस्याद्य मां वियोगः सन्मित्रस्येव पीडयति ॥ ११ ॥ (पतितः शिरस्ताडनं रूपयित्वा ) भवतु । अस्ति लक्षणमात्रम् । न मुक्तोऽस्मि कपालिसंज्ञायाः। (उत्तिष्ठति । ) देवसोमा- (क) भअवं ! केण खु गहीदं कवाळं । कपाली-प्रिये ! तयामि शूल्यमांसगर्भत्वाच्छुना वा शाक्यभिक्षुणा वेति । देवप्लोमा-(ख) तेण हि अग्गेस गणिमित्तं सव्वं कञ्ची. उरं परिब्भमामो। कपाली- प्रिये ! तथा । __ (उभौ परिक्रामतः । ) (ततः प्रविशति शाक्यभिक्षुः पात्रहस्तः ।) शाक्यभिक्षुः---- ग) अहो उवासभरस धणदाससे- ट्ठिणो सव्वावासमहादग्णमहिमाणो, जहिं मए अभिमदव- (क) भगवन् ! केन खलु गृहीतं करालम् । (ख) तेन ह्यन्वेषणानामत म क चौरं परिप्रभावः । (ग) अहो उपासक-य धनदास श्रेष्ठिनः सर्वावासमहादानमहिमा, य- स्मिन् मयाभिमतवर्णगन्धरसो मत्स्यमांपप्रकारब लोऽयं पिण्डपातः प. 1. 'ज्ञया ।' ख. पाठः. २. 'ध' क. पारः,