सदस्यः:NishitaIyengar-1930383

विकिस्रोतः तः

ममपरिचयः :- मम नाम निशित इति. अहं नवदश वर्षं. अहं बेङ्गलुरु नगरवसिनः. अहं प्रोविदेन्त सन्वर्तः नाम गृहे केन्गेरी म्य्सुरु रस्ते वसति. मम गृहे मम माता पिता अनुजः च वसति. मम सदनिका नाम प्रोविदेन्त सुन्वोर्तः इति. एतत् सदनिकायाः प्रभुत पर्ण अस्ति. विविधाः धरणीरुहः, क्षुपाः, पुष्पसस्यानि अस्ति. उद्यनावन, क्रीडासरम्, लानक्षेत्रं, शिक्यकन्दुकक्रीडाक्षेत्रं, पुष्पखञ्जिकाक्रीडाक्षेत्रम्, सभा कुटी, ग्रन्थालय, गुलिशङ्कुक्रीडाक्षेत्रम्, कालचक्र-मार्गाली, कुक्कुर-उद्यनावन च अस्ति. सदनिकायाः बहु हर्म्यः अस्ति. प्रत्येक हर्म्ये द्वादश उर्ध्वभूमिः अस्ति. समग्र अधिष्टाने चतुःसाहस्रक गृहः अस्ति. मम गृहे त्रीणि शयनग्रुहाः अस्ति. मम शयनग्रुहः बहु सन्तानः भवति. एतत् मम प्रिय अधिष्टानः भवति. मम गृहे कुक्कुरः बिडाला पक्षिणी च नास्ति परन्तु व्रुक्षकः बहु अस्ति. पाटलपुष्प व्रुक्षकः मह्यं प्रियमस्ति. मम पिता रवि जीवन रक्षा याच्ञा अन्वेषण कार्यं करोति. सह स्वकीयसंस्था प्रभु भवति. सर्वसिद्धन्थ इति संस्थायां कार्यं करोति. मम माता दीप गृहं निर्वहयति. सा बाल्य-मनोविज्ञाने विद्योपधि स्वकीय. मम अनुजः नाम नकुल इति. सह नवमि कक्षयाह वि वि ऐ येस विद्यालये पठामि. मम मातापितरौ बन्धवता सुखकरी भवति. ते मम चेतति तु अहमपि ते परिग्रहः प्रयासं ददाति. ते मम इव वर्वि पठकाः अस्ति. मह्यं शासति मम मातापितरौ आप्त. ते मम सम्यक्पालनम् आहित. बहु प्रिय ददत्. मम माता परिहास व्यक्तिः. सा युवकी इति वर्तते. तस्यां सङ्गीत रुचिः मदीय इव भवति. सा आङ्ग्लभाषा संगीतं श्रुणोति. मम प्राथमिक च आगम विद्यालय नाम एम. इ. येस. किशोर केन्द्रः इति. अहं इदानीं विद्यलल्ये दश वर्षाणि अध्ययं अकरोत्. यत् शालायां अहं मित्राः न अस्ति यतः सर्वे जनाः तत्र कठोरः भवति. आगामि द्वे वर्षे, पदविपूर्व शिक्षणा जैन पी. यु. विद्यालये मनोविज्ञान, भूयविज्ञान, इतिहास, अर्थशास्त्र, संस्कृतं, अङ्ग्लभाषा साहित्य च अध्ययं अकरोत्. एतत् विद्यालये उपन्यसकाः मित्रिन्, उपकारक, तज्ज्ञ भवति. अद्यापि एतत् उपन्यासकाः मम सम्पर्कः भवति. एतत् उपन्यसकाः मम निपुण मार्गदर्शकाः च अहं निश्वसति. एतत् विद्यालये अहं अनेक सुहृदः प्राप्तवन्. उज्ज्वला नाम बालिका मम श्रेष्ट सुहृदः. पदवीपूर्व शिक्षणानन्तरम् कृस्त विद्यालये अहं मनोविज्ञान, भूयविज्ञान, आङ्ग्लभाषा साहित्य च पूर्वपदप्रतम् अधिष्यामि. प्रचरित कक्ष्या नवति छात्राः अस्ति. मम पञ्चदश मित्राणि सन्ति. सर्वे मित्राणि बुद्धिमान् भवति. अहं एतत् कक्ष्या छात्राः रोचते. मम जीवनः सुन्दरः अस्ति. अहं सुखिन् व्यक्तिः.


हव्यासः :- मम महत्विपूर्ण हव्यसः आङ्ग्लभाषा संगीतं अश्रुत्, कादंबरी अपठत् च. इण्डी, रोक्, हिप्-होप, जास्, ब्लूस्, फ़ोक्-रोक् इति विविध प्रकार आङ्ग्लभाषा संगीतं मह्यं प्रियमस्ति. मह्यं गिटार् यन्त्रं विदयति. कादंबरी पुस्तके, क्रैम्-फ़िक्शन्, हत्या रहस्य, घोर पुस्तकं प्रियमस्ति. अगाथा कृस्थी इति लेखिखा मम प्रियलेखिका अस्ति. ब्रेत ऍस्तोन् एल्लिस्, थोमस हर्रिस इति अमेरिचादेशीय लेखकाः मम प्रियलेखकाः. ते 'Less Than Zero', 'Silence of the Lambs' इति ग्रन्थाः मम अत्यन्त प्रिय ग्रन्थाः. तर्कविद्या पुस्तकं प्रधानतः अल्बेर्त कामु इति फ़्रेञ्च् तत्त्वविद् कर्मान बहु प्रियमस्ति. झेअन् पौल सर्त्रे इति फ़्रेञ्च्तत्त्वविद् मम प्रेरणा भवति. चर्लेस बुकोव्स्की इति अमेरिचादेशीय वगीशः मनोहर कवितानि अलिखन्. साहित्य अध्ययन अवलोकन च मम प्रिय हव्यासः.

उद्धेषः :- अहं मनोविज्ञान विषये बहु तैजस अस्ति. पातकी-मनोविज्ञानः मम उपजीविका कल्पयति इच्छामि. इदानीं विषये अमेरिका देशे जोह्न जे विद्यालये पी. हेच. डी आदत्ते इच्छामि. जोह्न दोउग्लस् इति पातकी-मनोविज्ञानी च मिचेले फ़ूको इति भूयविज्ञान लिविकरः मम प्रेरणा भवति. हत्या, हनन, मृत्यु, विषये मम वृद्धि भवति. एतत् विषये हनन शीलः 'प्रकृति अथवा पोषा' इति करने एतत् भवति इति परिचर्चा अत्यन्त कौतुकवत् भवति. मम अन्तिम उद्देशः एफ़् बी ऐ इति अमेरिका देशस्य एकः शासन संस्थायां कर्मकरः भवितुं इच्छामि. मानसिक रोगलक्षण, हनन शीलः उत्त्पत्तिः कारणं, प्रमापणस्य बुद्धि आनयन इति प्रषाणि उत्तरं अन्वेषणम् इच्छामि.

"https://sa.wikisource.org/w/index.php?title=सदस्यः:NishitaIyengar-1930383&oldid=225245" इत्यस्माद् प्रतिप्राप्तम्