पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३६ प्रक. आयुधागाराध्यक्ष 101 -~.... 1238 बहिरन्तश्च कर्मान्ता विभक्तास्सर्वभाण्डिकाः । आजीवपुररक्षार्थाः कार्याः कुप्योपजीविना ॥ इत्यध्यक्षप्रचारे कुप्याध्यक्षः सप्तदशोऽध्याय आदितोऽष्टत्रिंशः ३६ प्रक. आयुधागाराध्यक्षः. आयुधागाराध्यक्षः साङ्गामिक दौर्गकर्मिकं परपुराभिधा- तिकं चक्रयन्त्रमायुधमावरणसुपकरणं च तज्जातकारुशिल्पिभिः कृतकर्मप्रमाणकालवेतनफलनिष्पत्तिभि कारयेत् । स्वभूमौ च स्थापयेत् । स्थानपरिवर्तनमानपपदान' ज बहुशः कुर्यात् । ऊष्मोपस्नेहकिमिभिरूपहन्यमानमन्यथा स्थापयेत् । जातिरूपलक्षणप्रमाणागममूल्यानिक्षेपैश्चोपलभेत । सर्वतोभद्रजामदग्नथबहुमुखविश्वासघातिसङ्घाटीयानकपर्जन्य कार्धबाहू र्घ्ववाहूनि स्थित यन्त्राणि । पञ्चालिक देवदण्डसूकरिकामुसल पष्टिहस्तिवारकतालवृन्तमु 1243 द्वरगदास्पृक्तलाकुद्दालास्फाटिमौद्धाटिम शतानि त्रिशूलचक्राणि चलयन्त्राणि ॥ शक्तिप्रासकुन्तहाटकभिण्डिवालशूलतोमरवराहकर्णकणयकर्ष- णत्रासिकादीनि च हुलमुखानि । 1 रन्ताच, 2 विनाम. मिषु तपप्रवानप्रदान न्यकबाहू. 6 स्थिर. पाञ्चालिक, टिमोत्पाटमोद्वाटिम. नी.