पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

94 अध्यक्षप्रचार २ अवि. १ - अध्या, 1122 धान्यमूल्यं, कोशनिर्हार , प्रयोगप्रसादान च क्राथिमम् । सस्यवर्णानामर्घान्तरेण विनिमय परिवर्तकः । सस्ययाचनमन्यत' प्रामित्यकम् । तंदेव प्रतिदानार्थमापमित्यकम् । कुट्टकरोचकसक्तुशुक्तपिष्टकर्म तज्जीवनेषु तेलपीडनमौर भ्रचा क्रिकेष्विक्षूर्णां च क्षारकर्म सिंहनिका' । नष्टमस्मृतादिरन्यजात । विक्षेप'व्याधितान्तरारम्भशेषं च व्ययमसायः । तुलामानान्तरं हस्तपूरणमुत्करो व्याजी । पर्युषितं पार्जितं चोपस्थानमिति । धान्यस्नेहक्षारलवणानां धान्यकल्पं सीताध्यक्षे वक्ष्यामः । सर्षिस्तैलवसामज्जानलाहाः । फाणितगुडमत्स्यण्डिकाखण्डर्शकराः क्षारवर्गः । सैन्धवसामुद्रविडयवक्षारसौवर्चलोद्भेदजा लवणवर्गः । सौद्रं माद्विर्कं च मधु । इक्षुरसगुळ मधुफाणितजाम्बवपनसानामन्यतमा मेषशृङ्गीपिप्प लीकाथाभिषुतो मासिष्षाण्मासिकस्सांवत्सारको वा चिद्भिटो- र्वारुकेाकाण्डाम्रफलामलकावसुनः शुद्धो वा शुक्तवर्गः । वृक्षाम्लकरमर्दाभ्रविदलामलकमातुलुङ्गकोलबदरसौवीरकपरू षकादिः फलाम्लवर्गः । नास्ति. मौड, हति, सहानका इति व्याख्याया पाठ, विक्षेपो, 5 मार्द्विक. । - ---.-