पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३ प्रक. कोष्टागाराध्यक्ष 93 भग्नखण्डघृष्टानां संयूह्यानां सहशेनानुमानं कुर्यात् । अवले. 111 3 प्या नां यावदुत्पाटितं तावदुत्पाटयानुमानं कुर्यात् । विरूपाणां वा तापनमुदकपेषणं च बहुशः कुर्यात् । अवक्षेप प्रातमानपग्निर्गण्डिका भण्डिकाधिकरणी पिच्छस्स्सूत्रं चेल्लमवोल्लनं शिर उत्सङ्गो मक्षिका स्वकायेक्षादृतिरुदकशरावम ग्निष्ठामिति काचं विद्यात् । राजतानां विस्त्र मलग्राहि परुषं प्रत्सीनं विवर्ण वा दुष्टमिति विद्यात् । एवं नवं च जीर्ण च विरूपं च विभाण्डकं । परिक्षतात्यय चैषां यथोद्दिष्टं प्रकल्पयेत् ॥ इत्यध्यक्षप्रचारे विशिखायां सौवर्णिकप्रचार चतुर्दशोऽध्याय . आदिनः पञ्चत्रिंशः. ३३ प्रक. कोष्ठागाराध्यक्षः, कोष्टागाराध्यक्षः सीताराष्ट्रकायमपरिवर्तकमामिल्यकापमित्य- कसिंहनि कान्यजातव्ययप्रत्यायोपस्था नान्युपलभेत । साताध्यक्षोपनीतः सस्यवर्णकस्सीता ।। पिण्डकरः, षड्भागः, सेनाभक्तं, बलि', कर , उत्सङ्ग., पार्थ, पारिहीणिकं, औपाय- निकं, कौष्ठयकं च राष्ट्रम् ।। लख्या. 1चल्ल बोल्लने, चेल्लबोलनामित्येक पद केचित्पठन्तीति व्याख्या. हति,