पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२१ प्रका दुर्गविधानम् ष्ठतालपत्रशृङ्गाटकश्चदंष्ट्रार्गळोपस्कन्दनपादुकाम्बरीषोदपानकै छ- न्नपथं कारयेत् । ___प्राकारमुभयतो मण्डलक'मध्यर्धदण्डं कृत्वा प्रतोलीपट्तुला. न्तरं द्वारं निवेशयेत् । पञ्चदण्डादेकोत्तरवृद्धयाऽऽष्टदण्डादिति चतुरश्रं षड्भागाया- मादाधिकमष्टभागं वा। पञ्चदशहस्तादेकोत्तरमाऽष्टादशहस्तादिति तलोत्सेधः। स्तम्भस्य परिक्षेपाष्षडायामा द्विगुणो निखातः चूळि 59 1 कायाश्चतुर्भागः। आदितलस्य पञ्च भागाः शाला वापी सीमागृहं च । दशभागिको द्वौ प्रतिमञ्चौ, अन्तरामाणिहर्म्यं च समु. च्छ्यादर्धतलं, स्थूणावबन्धश्च, आर्धवास्तुकमुत्तमागारं त्रि- भागान्तर वा, इष्टकावबन्धपार्श्व, वामतः प्रदक्षिणसोपानं गूढभित्तिसोपानमितरतः, द्विहस्तं तोरणशिरः, त्रिपञ्चभागि- कौ वा द्वौ कवाटयोगौ, द्वौ द्वौ परिघौ, अरविरिन्द्रकीलः, पञ्चहस्तमणि द्वारं, चत्वारो हस्तिपरिधाः, निवेशार्थ हस्ति- नखः मुखसमस्सङ्क्मोऽसंहार्यो वा भूमिमयो वा निरुदके । प्राकारसमं मुखमवस्थाप्य त्रिभागगोधामुखं गोपुरं कारयेत् । 1 मण्डक. क्षेप यामी. वी द्वी. "छे गरियरयियदटफलिह इदकाला-----छे फेन निएणेलाचार्या शिल्पापाध्यायन रांचत. दृढी बलवान् पारघोऽर्गला इन्द्र कालश्च सम्पाटितकवाटयाधारभूतः प्रवे. शमध्यभागी यस्या सा' इति रायपसेणीव्याख्याने...-५३. माणि.