पृष्ठम्:कौटिलीयम् अर्थशास्त्रम्.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४६ प्रक गोऽध्यक्ष 181 क्षीरद्रोणे गया घृतप्रस्थ' ; पञ्चभागाधिको महिषीणां , द्वि- 182 ४ भागाधिकोऽजावीनां; मन्थो वा सर्वेषां प्रमाण भूमितृणोदक विशेषाद्धि क्षीरधृतवृद्धिर्भवति । यूथवृष वृषेणावपातयतः पूर्वः साहसदण्डः घानयत उत्तम । वर्णावरोधेन दशतीरक्षा । उपनिवेशदिग्विमागे गोपचारान् बलान्वयंत वा गवां रक्षासामर्थ्याच्च । अजादीनां पाण्मासिकीपूर्णा ग्राहयेत् । तेनाश्वखरोष्ट्रवराहव्रजा व्याख्याताः। बलीवर्दानां नस्याश्व भद्रगतिवाहिनां यवसत्यार्धभार तृणस्य द्विगुणं; तुला घाण पिण्याकत्य देशाढकं कणकुण्डकस्य प. ञ्चपलिकं मुखलवण तैलकुडुम्बो नस्यं ; प्रस्थः पानं; मांस तुला दध्नश्चाढकं, यवद्रोणं, माषाणां वा पुलाकः. क्षीरद्रोण- मर्धोढकं वा सुराया, स्नेहनम्थ , क्षारदशफलं , शृङ्गिवेरपलं च प्रतिपानम् । पादोनमश्वतरगोखराणां द्विगुणं महिषोष्ट्राणां कर्म- करवलीवर्दानां पायनार्थानां च । धेनूनां कर्मकालत फलतश्च विधादानम् । सर्वेषां तृणोदकपकाम्वमिति गोषण्डलं व्याख्यानम्।163 10 पञ्चर्षभं खराश्वानामजावीना दशर्षभम् । शक्यं गो महिषोष्ट्राणां यूथ कुर्याच्चतुर्वृषम् ।। इत्यध्यक्षप्रचार गोऽध्यक्ष एकोनत्रिंशोऽध्याय आदित. पञ्चाशः, 1 दशक्षिा , दशवर्गाणा रक्षण करणीयम् । मागे. • यतो. नस्याश्च. तुला पान. बो. पायनार्य, इत्य (स्थ) गो,